________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
१२४
अथ स्कंधकं । (D & F). चउ'मत्ता अढगणा पुब्बडे उत्तरधर होइ' समरुत्रा। सा' खंधश्रा बिश्राणहु पिंगल पभणेई मुद्धि' बहुसंभेवा ॥ ७३१ ॥
___ ७२ । मिहिनौमाह ॥ वर्षति कनकदृष्टिं, तपति भुवनं दिवानिशं गायत् । निःशंक-साहसाङ्को निन्दति इन्द्रं सूरविम्बञ्च । इन्द्रस्य कनकवृश्यभावात् सूर्यस्य च दिवानिशमनवस्यानादेतेनास्थाधिक्यम् ॥ (C). __७२ । अथ मिहिनौमुदाहरति बरिसइति । निस्तंव [ौसंक] - निशंकः जग्गंतो- जाग्रत् महाजागरूक इत्यर्थः, पाइसंकोमाइमांको विक्रमादित्यः, कण[अ]ह बिडिं- कनकस्य वृष्टिं बरिमद्-वर्षति, प्रथम दिवाणिसं- अहोरात्रं, भुवने जगति तप्पद - तपति, अतः इंदं- इंद्रं च सूरबिंब-सूर्यविंबं च, दिदनिंदति । इंद्रो जस्तं वर्षति महातापसेभ्यः साशंकच, सूर्यश्च दिवैव तपत्यजागरूकञ्च, अयं तु कनकं वर्षति निशंकञ्च, सर्वदा च. तपति जागरूकञ्चेति तौ निंदतौति भावः । (E).
०६। १ चतु (B), चौ (E). १ पूबड़े (B & C). १ तब (A & E), उत्तरडे (D). ४ विहोर (A), हो ( B & D), dropt in (C), वि होनि (E), विष (F). ५ समकां (c & E), समरूवा (F). र सो (D & F). ० विचापड (A), विषाणेह (B), विद्याणर्ड (D). ८ भणे (C & F), भण्इं (D). ८ मुद्धिणि (F). १. संभेदाः (F). ११. ७० (A), ०२ (E & F).
17 .
For Private and Personal Use Only