________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृतपैङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यग्टहे चैकाङ्क दूति मिलित्वा चयं तेन मध्यमकोष्ठे चयाको
,
लेख्यः । तदधोग्टहं रिक्तमस्ति तदुपरिस्थितस्य चयाङ्कस्य तदुपरिद्वितौयग्टहस्थितैकाङ्क योजमात् चतुरङ्को जातः, स तदधो लेख्यः । artate प्रथमपतौ मध्यमकोष्ठद्वयं रिक्रमस्ति, तत्र चैकस्योपरि त्रयाङ्को द्वितीयग्गृहे च त्र्याङ्कस्तयोर्मिलनाच्च षड़ङ्कः, स तत्र लेख्यः ; तदपरकोष्ठस्योपरि चतुरङ्गस्तदुपरिस्थितद्वितीयग्टहे चैकाङ्क इति मिलित्वा पञ्चाङ्कः, स तत्र लेख्यः । तदधश्च कोष्ठइयं रिक्रमस्ति, तचादिग्टहस्योपरि षड़ङ्कस्तदुपरिस्थितद्वितीयगृहे च चतुरङ्क इति मिलित्वा दशाङ्कस्तत्र लेख्यः ; तदपरकोष्ठस्य उपरि पञ्चाङ्कस्तदुपरिस्थितद्वितौयग्टहे चैकाङ्ग इति मिलित्वा षड़ङ्कः, स तत्र लेख्यः इति शिर अत्यादेरर्थः ।
अथ प्रश्नस्योत्तरदानं प्रकटौक्रियते । तत्र द्विकलस्य कियान् प्रस्तार इति प्रश्न, प्रथमग्टहे एकाङ्कः परगृहे चैकाङ्क इति मिलित्वा द्वयं तेन द्विकलस्य प्रस्तारइयमिति वाच्यम् । द्विकले सर्वगुरुः कियानिति प्रश्न, प्रथम एकाङ्कसत्त्वात्सर्वगुरुरेक इति वाच्यमन्ते चैकाङ्गसत्त्वात्सर्वलघुरेक इति वाच्यम् । त्रिकले कियान् प्रस्तार इति प्रश्न, प्रथमगृहे दयाङ्कः परगृहे चैकाङ्क इति मिलित्वा त्रयमिति । त्रिकले एकगुरुः कियानिति प्रश्न, प्रथमतो द्वयाङ्कसत्त्वादेकगुरुद्वयमिति वाच्यम् । त्रिकले सर्व्वलघुः कियानिति प्रश्ने, अन्ते एकाङ्कमत्त्वात्सर्व्वलघुरेक इति वाच्यम् । सर्व्वलघुकथनमेवं बोध्यम् । एवं चतुष्कले कियान् प्रस्तार इति प्रश्न, तृतीयकोष्ठ के एकस्त्रयमेक इति मिलित्वा पञ्चाङ्गसत्त्वात्प्रस्ता[र]पञ्चकमिति
For Private and Personal Use Only