________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्राइतम् ।
४५-४६ । अथ मानामेकः । इयं इयं कोष्ठं समं लिख, प्रथमोकस्तस्थान्ते । तस्यादौ पुमरेकं दत्त्वा [प्रथमं ] दावपि मिलितो।। शिरोऽके तस्य शिर उपर्यङ्कण कोष्ठं पूरय निःमयम् । मात्रामरोरवं संचार्य बुध्यन्तां [बुध्यन्तां ] जना द्विचत्वारः ॥ मेरोस्तु प्रयोजन विकलादौ प्रस्तारसंख्या ज्ञानं सर्वगुर्वा दिज्ञानञ्च। तथापि यदि पृच्छयते विकलस्य कियान् प्रस्तारः सर्वगुरुः, मर्चलघुर्वा कियान, एवं विकलस्थ कियान प्रस्तारः सर्वगुरुः, सर्वलघुर्वा कियान् इत्येवमादिप्रश्ने तज्ज्ञानं मेरोः प्रयोजनं, तच चायं प्रकारः। प्रथमतः कोष्ठद्वयं लेख्यं तदधः कोष्ठद्वयं लिखित्वा तदधः कोष्ठ[त्रयं पुनरपि कोष्ठत्रयमधो लेख्यं, ततः कोष्ठचतुष्टयं लिखित्वा तदधोऽपि कोहचतुष्टयं लेख्यमेवं कोष्ठलिखनं कृत्वा तथाङ्का देया भवन्ति । तक चावं प्रकारः। सर्वेषां कोष्ठामामन्ने प्रथमाङ्को देयः, प्रथमाङ्कशब्देनकात उच्यते । ततश्च समौकनकोष्ठयुग्मकानामादिमको सर्वत्रैकाङ्को दैयस्तदधस्तनकोष्ठादौ च इयाद्यङ्गः । तत्रेयं युतिः । उपरिस्थिताङ्क एकस्तत्परतवैकः, इत्यधस्ताङयाङ्को लिखितः । एवं द्वितीयकोष्ठयुग्मस्या दिमकोष्ठकादावेकाकोऽस्ति तदुपरि बबारइति मिलित्वा याकोऽधस्तालेख्यः । एवं बतौयकोष्ठयुग्मकस्थारावेकाहसदुपरि च क्या इति मिलित्वा चतुरकोऽधस्ताल्लेख्य इति। प्रथने दयोर्मिलनार्थमत्र प्रथमजब्देन द्वितीयकोष्ठकादिया मुचते। अथावशिष्टग्रहणानां सहाण] । न च प्राथमिककोहकुमके पूरणीयमेव नास्ति, द्वितीयकोष्ठ युग्मस्य मध्यसहं पूरी, तचायं प्रकारः, शून्यग्टहस्योपरिस्थितो दयाङ्कस्तदुपरिसितहिती
11
For Private and Personal Use Only