SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी | राकरालंकृतांगां पब्यंकगां तामालिंगितुमुद्यतोऽनवत्तावत्तद्गप्रादुर्जुतदुर्गंधा नल ज्वलज्ज्वाला जाळ्याचरित्र कुल व दूरमपससार निजांशुकांचलाचादितना शिकोऽमौ विषव्याकुलायाः सर्पिण्या इव तस्या य तभीतो वानर व गवादन एव सहसोत्त्यारण्ये जगाम. ८६ अथ तं निजनाथं गतं विज्ञाय सा दुर्गंधा स्वल्पजलपब्बलगता मिनीव कमलातिकोमलतलतल्पेऽपि तिल तिलायमाना, कथमपि सुखलेशमप्यलनमाना, प्रतिदीर्घोष्ण निःश्वास शुष्का घरपुटा, मुहुर्मुहुर्निज दौर्गाग्यमुपालंभयंती, नयन निर्गलदश्रुधारप रिप्लावितोत्तरीया, घाराघरधाराइतकमलिनीव म्लानमुखी, श्लथीभृतस्तनस्तत्रककुंतला तारस्वरेण व्यलपत् य ज्ञाततपुदंतो धनमित्रश्रेष्टी विल पंत तां निजतनयां कथमप्याश्वास्यावदत भो पुति ! यस्मिन संसारे सर्वेऽपि संसारिणः कृतकर्मानुसारेण सुखदुःखान्यनुभवंति पथ त्वं वृथा खेदं मा कुरु ? जोगांतरायकर्मोग्ररोगागदोपमं सदैव सुपावदान वितरणपरायणा मदीयनिकेतने सुखं तिष्ट ? येनागामिनि जन्मनि त्वं स्वर्गादि सौख्यपरं परां प्राप्स्यसि. एवं निजजन काश्वासिता सा दुर्गंधापि स्वांगदुर्गेच निबंधनं पूर्वाचरितभोगांत रायकर्मैव मनसि निश्चित्य नित्यं जिनेश्वरप्रतिमार्चनपरायणा, सुपावजैन मुनिज्यः प्रासुकैपणीयाहारादि प्रय For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy