________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- बंती, नानाविधतपोऽनलतापास्थिचर्ममात्रावशिष्टशरीरा, तत्तपोऽनलामह्यतापातिव्याकुलानंगेनाप्यप. चरित्रं
रान्ता निजसमयं गमयतिस्म. श्रयान्यदा चंपकाशोकजंबूजवीरनारंगाम्रकदव्याधनेकतरुनिकरनिः वास्तिचंझकरकरनिपाते पुरोपांतावनितलालंकार जूते जनमनोनंदने नंदनाख्योपवने चतुर्विधझानो पेतो भव्यचित्तचकोरामंदानंदप्रदो मुनिचंद्राभिधो वाचंयमेंद्रः समाययो. मुनिवरचरणारविंदन्यासप वित्रितां नंदनोद्यानऋमिकां विज्ञाय हृदमातातिमुत्प्रवाहप्रेरित श्योद्यानपालकोऽपि कुसुमफलोत्कर भृत्करसंपुटो फुतमेवाचावनीपालसन्निधौ संप्राप्तः. तत्र धात्रीपतिपार्श्वे फलपुष्पादि विमुच्य ललाटप बघांजलिपुटोऽसौ नंदनवने मुनिचंद्रमुनिवरागमनं न्यवेदयत. आकर्णि तैतरवृत्तांतोऽवनीपालोऽप्युद्यानपालाय प्रमोदसंचयरोमांचितांगो चरितुष्टिदान प्रदाय चतुरंगसैन्यसमृधिसंयुतो वरवस्त्रा वृष
ऋषितांग उद्याने मुनिपार्श्वे ययौ. धनमित्रोऽपि स्वकीयसुतया धया समेतो निखिलनागरनिकरैः सह मुनिवंदनाय नंदनारामे समेतः. मुनीशोऽपि नविकरोलंबमालामंदानंदप्रदां मधुरमकरंद रससन्निज धर्मदेशनां ददौ. देशनांते धनमित्रश्रेष्टी विनयावनतकायो मुनिचं मुनिपति नत्वापृ. चत, हे जगवन् ! ममानया तनयया पूर्वभवे किमेवं दुर्निवारं पुष्कर्माचीर्ण यदुदयादियमल जन्म- ॥
For Private And Personal Use Only