________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- सा वयसा ववृधे, तथा तथा तदीय॑येव तदेहाविघुतोऽसह्यदुर्गधोऽपि वृद्धि प्राप. दुस्सहदुर्गधोपेतां | चरित्रं
तां तारुण्यारण्यगतामपि विषव्याप्तां विषधरीमिव मत्वा सर्वः कोऽपि दूरतस्तत्याज. तपित्रा तत्पाणि | ग्रहणार्थ बहवोऽपि युवनराः प्रार्थिताः परं तां विषव्याकुलां विषवल्लीमिव मत्वा सर्वे वि पराङ्मुखा नए
जाताः. तोऽन्यदा तत्रैव वसुमित्राख्यश्रेष्टिनो वसुकांताभिधप्रियाकुदिम मुत्पन्नः श्रीषेणानिधः सुतो. ऽभवत. क्रमेण कालानलकवली नृतजननीजनकोऽसौ श्रीषेणस्तारुण्यारण्यगो मन्मययाधशरनिक रपरान्तो जनकार्जितं सकलमपि द्रविणं वेश्यादिदुर्व्यसनेषु व्ययीकृत्य निर्गलं चौर्याकारं चकार. अथान्यदा परद्रविणापहारपरायणोऽसौ राजपुरुषैदृढ़ निवठ्यावनीपालाय समर्पितः. कोपाटोपोत्कटाननोऽवनीपालोऽपि भृकुटिनंगनीषणस्तस्य वधार्थमादिदेश. तो विदिततदुदंतो धन मित्र श्रेष्टी वि नयेन राजानं विज्ञप्य ऋरिद्रव्यापणेन तं श्रीषेणममोचयत्. ततोऽसौ तं श्रीषेणं निजनिकेतने स. मानीय महोत्सवेन तां निजां दुर्गधां कन्यां पर्यणाययत. तदनंतरमगुरुचंदनादिवरसुगंधडव्योरुधूपधूपिते, कुंदमुचकुंदादिकुसुमस्तोममघमघायिते, कमलकोमलवरतलतल्पालंकृतपढ्यंके शयनावासेऽ. | सौ तौ दंपती मुमोच. अमंदानंदकखोलोलितहृदयोऽयं श्रीषेणोऽपि मारविकारप्रेरितो यावदलंका-।
For Private And Personal Use Only