________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- प्यकुंभमणिकुंभानिधौ वाचंयमवरौ निजचरणारविंदन्यास मिजागं पवित्र यंती समवसृतो. आकर्णिचरित्रं
ततदागमनवृत्तांता निखिला अपि नागरा आनंदोद्भवपुलकांकितांगा निजनिजसमृध्यनुसारेण व सालंकारालंकृता विविधवाहनोपविष्टा मुनिसन्निधौ संप्राप्ताः. अशोकचंडावनीपालोऽपि पदातिहय. गजस्वंद नस्तोमपरिवृतो रोहिण्यादिनिजपरिवारयुतो वाचंयमवरयुग्मपवित्रिते अाम्रोधाने तइंदनार्य प्रययो. तत्र पंचाजिगमनपूर्वकं मुनिवंदनं विधाय यथास्थानमुपविष्टोऽसौ परिवारयुतो धर्मदेशनां शश्राव. देशानांते तूमीपालो विनयावनतकायः शिरोवहांजलिपटो मनियग्मं नत्वा पर्ववर्णितरोहि पोहर्षस्य कारणं पान. तदा निजनिर्मलावलोकेन करामलकवदवलोकितरोहिणीपूर्व नववृत्तांतस्तयो. रेको मुनिरवदत, भो मिपाल ! पुरात्रैव पुरे वस्तुपालानिधोऽवनीपालो बभूव. तस्य वसुमतीता नी पट्टराश्याचवत्. तत्र पुर्यामपरो धनद श्व स्वकीयामितद्रविणदानपरिपूरितार्थिजनवांबितार्यो ध. नमित्राभिधानः श्रेष्टी वन्व. तस्य प्राणेन्योऽप्यतिवनजा सादाधनस्य देवी लक्ष्मीरिख धनदेव्यनि
धा प्रियासीत. रतिमन्मथयोखि विविधविषयसुखान्यनुजवतोस्तयोः कालक्रमेणैका सुता समजनि. । परं पूर्वकृतामितपापोदयसंचयालिंगितेब सा जन्मन एवानिष्टदुर्गवपरा वृतांगी वन्व. अथ यथा यथा
For Private And Personal Use Only