________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- सुमावचयादिक्रीडां कुर्वन सुहृद्भिः समममंदानंदमनुभवन् ब्रमर व भ्रमन स सुंदरः कचिदशोकतचरित्रं
रुतलस्थितमग्रनागस्थनविकजनानां संसारतापोबेदायोपदेशामृतपानं कारयंत जैनमुनिमेकं विलो. क्य स्वसुहृदोऽपृचत्, जो सुहृदोऽत्र रक्ताशोकतरुतलस्थितोऽयं मुनिः किमाख्याति ? तत्र गत्वा वय मपि तदाख्यानं शृणुमः. तदा सुहृदोऽवदन जो मित्र! अयं हि जैनो मुनिर्जिनधर्मोपदेश प्रयवति, पित्रा च ते त्वमन्यतीर्थिसंगम निवारितोऽसि, यतस्तदुपदेशश्रवणे पितुराझानंगो न ते श्रेयस्करः, सुंदर उवाच भो सुहृदः ! खजानलादिदर्शनेन यथा कापि दोषोत्पत्तिर्न जायते, तथास्य मुनेरपि दर्शनं न खलु कस्यापि दोषस्योत्पत्तये नविष्यतीत्युक्त्वासौ समित्रो नातिदुरमशोकतरुनलस्थमुनिसमीपं प्राप्तः. मुनीशोऽपि स्वकीयातीडियावलोकेन तं सुंदरं नाविकल्याणं विझाय विशेषेण धर्मोपदेशं ततान. मोहकादंबरीकदंबकातिलुप्तचैतन्या जीवा हितोपदेशदातारं सजरुमप्यवगणय्य कषायादिमिनगणरुपताश्चतुर्गतिचतुष्पथे ब्रमंतो निःशरणा नवांधकूप एव पतंति. परं सुगुरूपदेशश्रवणौषधापास्तमोहमदिरोत्पन्नास्वास्थ्या भविकदेहिनः कषायहालाहलधारया सिक्तं दुर्गत्येककटुफल|| प्रदानसमर्थ संसारविषवृदं मूलादुन्मुढ्याविनश्वरात्यंतिकैकांतशर्मप्रदायाः कमनीयमुक्तिकामिन्याः ।।
For Private And Personal Use Only