________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी | करे यदरणिकाष्टं वर्तते, तत्सकलमप्यमिसंभृतमस्ति. चरित्रं
____एतत्पांथोक्तं निशम्य स्वयं विज्ञानशालिन श्वैनं पायं ग्रथिलमिव मन्यमाना तहास्यं विधाय ते पाहुः, रे मृढ ! अस्माभिरनेकवार तदरणिकाष्टं खमशः कृतमस्ति, परं तत्र कदापि वह्निरस्माकं दृष्टिगोचरीनृतो नास्ति. तत्र चानलास्तित्वं ब्रुवन्नूनं वं कोऽपि प्रथिलो विज्ञायसे. तक्तं श्रुत्वा गभीरहृदयः पांथो मनसि मनागपि कोपावकाशमप्राप्य विज्ञाततदज्ञानो दयोल्लसितहृदयः पुनर्ज गाद, जो कौटुंबिनः ! तदरणिकाष्टखंडवयं गृहीत्वा यूयं परस्परं घर्षयचं ? येन तदंतःस्थितोऽमिः स्वयमेव प्रादुर्नविष्यति. कातुकावलोकनस्पृहयानुचिस्तैः पायोक्तवचनश्रमानरहितैरपि तथैव कृतं, प्रादुनृतश्च तच्चेतश्चमत्कारकारको वह्निः, निष्पादितं च तै जनं, शामितं च तेन कुधोग्रानलवा लावलिदग्धं स्वकीयं जठरपीठरं, स्वीकृतश्च निजाज्ञानदशाशोचनपूर्वकं पायोपकारः. एवं हे राज ननेन निदर्शनेनाझानविझवितस्तैः कौटुंबिकैः खंमशः कृतेऽप्यरणिकाष्टशकले यथा विद्यमानोऽप्यमिर्न ज्ञातस्तथा त्वयापि खंडशः कृतेऽपि वराकस्तेन शरीरे विद्यमानोऽपि जीवो न झातः. पुनरपि नृपो जगौ, हे नगवन् ! एकदा मया कृतमनुष्यवध एको वराकोऽपराधी जीवपरीदार्थ निविडतोहः ।
For Private And Personal Use Only