SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी|| शो जगौ-कस्मिंश्चिद्ग्रामे वसंतः पराङ्मुखी नृतकमलालयानिर्वासितास्तदीर्घ्ययेव कमलाग्रजांगी. चरित्र कृताः केचित्कौटुंबिकाः खोदरदरीपूरणाय काष्टानयनाय सिंहव्याघव्यालाधनेकवरप्राणिभयंकरेऽपि गहनगहने प्रजातसमये जग्मुः. तत्र मध्याह्नं यावदतुलश्रमेण लब्धकाष्टोत्कराश्चंडरश्मिरठिमस्तोमा. तितप्तमस्तकाः कुत्पिपासाप्रपीडिता भोजननिष्पादनानिलाषेणानिं गवेषयामासुः. पश्यतोऽप्यभितो गवेषयंतोऽपि परितो न ते काप्यमिमीदांचकः. ततः क्षुधातुरत्वेनातीवम्लानाननास्ते कमप्युपायम लनमानाः परस्परमाननावलोकनैकत पराश्चित्तोनवातीवचिंतापिशाचीवशीकृतहृदया ववदायः स्थि ताः. इतः सहस्रनानुभानूत्कराभितप्तकायः कोऽपि बुद्धिमान पायो वजन पथश्रमापनोदार्थ तत्रैव वटवृदावः स्थितः. तत्र म्लानाननानतीवचिंतातुरान्मौनावलंबिनश्च तान कौटुंबिकपुरुषान वीदय द. या नृतहृदयः स पांथोऽपृचत, जो पुरुषाः ! जवदीयमनस्सु कैवंविधा चिंता वर्तते, येन यूयमतीय म्लानास्याः संजाताः स्थ. ते प्राहुर्नी पांथ ! हुँधातुरा वयमानीत नोजन ामग्रीका अपि कापि व हिमलन्नमाना जोजननिष्पादनानिलाषिणोऽपि चिंतापिशाच्यधिकृतचित्ताः स्मः. एवं तचिंनाकारणं विझाय विज्ञानशाली कृपा! नतांतःकरणः स पांथः प्राह, जो पुरुषाः ! युष्मदवचितेऽस्मिन् काष्टो ।। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy