________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी चरित्रं
पेटामध्ये दिप्तः, तथा मुक्तिं च तत्पेटाहारं यथाचितः संचरन् वायुरपि तत्र प्रवेशं न प्रानुपात्. || घटिकानंतरं च तत्पेटाहारमुन्मुद्य यदा मया विलोकितं, तदा तन्मध्ये स वराको मया जीवरहितो मृत एव दृष्टः, परं पेटामध्यान्निःसरंतं तज्जीवं कथंचनाप्यहं नो दृष्टवान्. तदा मया निश्चितं यद्देह एव जीवः, न तु ततः पृथक्कोऽपि जीवोऽस्ति. राझोक्तं श्रुत्वा वाचंयमेशः किंचिस्मितं विधाय पाह, हे राजन! निबिगारगतमनुष्यताड्यमाननेरीनांकारध्वनिर्निःसरणावकाशं विनापि यया बहिर्गः तैलॊकैरविलोक्यमानोऽपि श्रूयते, तथायमात्मापि देहं विमुच्य गबन लोहशिलादिभिरप्यस्खलितो कानाख्यदिव्यनेत्रविना केनापि दृष्टं न शक्यते. अथ पुनरपि नृपतिरुवाच, हे स्वामिन्नेकदा म या मृगयागतेनैकः केवलं विनोदार्थ प्रोत्तुंगतरुशिखरस्थः पारापतपतत्री धनुर्मुक्तशरेण व्यापादितः, परीक्षार्थ च तत्कलेवरं मयैकस्मिन् कुंभे निदिप्तं, तत्कुंभपिधानं च मया तथा मुऽितं यया तत्र प. वनसंचारोऽपि न स्यात. कियदिनानंतरं च मया तत्कुंभपिधानमुन्मुद्योद्घाटितं, तदा तत्पारापतकलेवरं च मया स्किम्याकुलं दृष्टं, निश्चितं च मनसि यद्देहाकोऽपि नास्ति चिन्नो जीवः. तदा मु. नींद्र उवाच जो मेदिनीश! यथामिनातीक्तप्तेऽयोगोले निश्छिऽपि वहिप्रवेशो जायते. तथा व
For Private And Personal Use Only