________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-) कमशोकतरुवायोऽमरनिकरनिर्मितकार्तस्वरारविंदस्थितं विनेयगणमुच्चैः शास्त्रपाठं पाठयंत गण-॥ चरित्रं
धरें विलोक्य मिथ्यात्वपिशाचाधिकृतहृदय व चित्तावितोपक्रोधानलोद्धृतधूपघानिनां वाचं
सारथिं प्रत्यजस्पत्, भो सारथे! जगवनैककुकर्मकरणप्रवणोऽयं पाखंडमंडोऽत्र वनखंडे मोपां मुं ४६
डानां ममले किमारटनमास्टति? अयवा जाड्यजालावलंबिनो जडा जमजालमेव निजगखजाने पातयितुं समर्या जवंति. अतोऽहमधुनैवैषां पाखंमिनां पाखं प्रकटीकृत्य तन्म तखंरुनं च विधायैनं पाखंडममलममाहनखंडानिसियामि. श्युत्वा प्रदेशिनुपातोऽस्मिानाप कोलकलित शेवक टीतटन्यस्तहम्तः स्थाणु रिख मुनिवरसन्मुख स्थित्वा जगाद, जो मुने! किमर्थमत्रेदं पाखंडास्टनं त्व. यारब्धमस्ति? तन्निशम्य परोपकारकतत्परो गणधरेशो जगाद, हे राजन्! कर्मादिदष्टानामंगिना. मुपकारायात्रियमणिमंत्रीपनि शुघामभावप्रकटनपरं धर्मोपदेश यामि, यवनागदयं जोवो नरकायधोगतिगमनेन्मार्ग रिमुच्य स्वर्गादिशुभगतिगमनसन्मार्ग लम्वामितशमनिबंधना ग. अति. अथवविधां मुनीशवाचं निशम्प निपीतमिथ्यात्वोग्रमदिरोन्मतचित्तो नृपतिरुव, भो मुने! वापनानुसारेण यदि नरकवर्गादिगतयो विद्यमाना भवेयुतदा मम मनोगतशमांस्त्वं दुरी |
For Private And Personal Use Only