SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी- कुरु? यया तब ज्ञानपरीदापि प्रकटीभवेदित्युक्त्वा स यथोचितस्थाने समुपविष्टः. तपृष्टे चित्रमार || चरित्रं थिरपि स्वोचितस्थाने समुपाविशत. अयावसरझो गणधरेंद्रो नृपमुद्दिश्य पीयूपवागवस्वोरणानिज दाचमुवाच, हे गुणझावनीपाल ! भवन्मानसं खनारतो निर्मलमपि यत् स्वर्गनरकाद्यतस्तित्वा४७ जिप्रायकर्दमात्रलिप्तमस्ति तज्जिनवचनरचनामृतामलाब्दवारया च निरस्तनकारने दर्पणमिव नि. मलीभूतं तत्प्रतिबिंबितवानरकाद्यस्तित्वानिमायप्रकटनपरं जविष्यति. याकर्णितेतिमुनीशववनोऽव. नोऽश्चतसि चमत्कृतो व्यचिंतयदहो नूनमेष महात्मा महाज्ञानी विज्ञायते, यतोऽनेन मन्मनोग तोऽप्यन्निपायो मदने प्रकटीकृतः, इति विचिंत्यावितकिंचिन्मुनीशचनको धराधिर नाच, जो मुनीश! पूर्व मम पितामहोऽतीवमृगयासक्तो मृगाधनेकसत्वानां धंसमकरोत, भवदीयाभिप्रायेण च मरणानंतरं तस्य नानादु खोत्करप्रकटनपरं नरकगमनमेव शरणं. यहं च तस्य जीतो मम पिता | महस्यानीवप्रेमपात्रमभवं. श्रय चात्र हिंसाधनेकपातकोत्करप्रेरितः स मम पितामहो मरणशरणी तो नरकातिथित्वमापन तत्र यदि परमानार्मिककृतानेकविधासह्यांगात्परंपरापरा तो भवेतहानी नूनं | ततो पुतमेवात्रागय प्राणेन्योऽप्यधिकवलनं मां हिंसायव निवारयेत्, परमयाधि तेन तथा For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy