________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- वायुविकीर्णानेसुरनिकुसुमोकन श्रियावर्षीप्यमानी, पत्नप्रेरितकोमलारुगुनकुरपजवांगुतीति । चरित्र
स्तरूवरो कराहूयमानौ क्रमेण चलंती गणधरेंडश्रीमत्केशिकुमारचरणारविंदपविलितं मापन मनां
समलंचक्रतुः. इतस्तत्र नातिदूरस्थपठत्पंचशतवाचंयमाननोद्भवजनसूत्रपागजीरवनिरनिलम्रोलप्रे. पए
स्तिो निकुंजपुंजपर्णालिमुलंध्य प्रदेशिनुपश्रवणपुट्योरापतितः. वर्षदवघनाघनघनानीरगर्जनभनि सरन व प्रदेशिनुपोऽप्याकस्मिकं निकुंजपुंजादागतं धनिमेनं निशम्पातीवकुपितश्चित्र वारयिप्र त्युवाच भो सारथे! वाजिरश्याकर्षणेन वं फुतमेवात्र स्यं स्थापय ? गवेपय चात्र निर्जनवने कस्याएं ध्वनिमम कर्णकाटरे निशिताग्रशरमहार व विशन मर्मस्थानानिमित्ति? एवं मिथ्यावकावका लोद्गारनिजां नृपतिवाचं निशम्य चित्रसारयिरप्युवाच, हे खामिन! श्रीपात्रनुमंतातीयः कशिपारा ख्यो गणधरेंडः परोपकारककार्यप्रवृत्तिर्दयार्थीद्वतांतःकरणोऽत्रवने समयसृतोति,तदिनोतविनेयानां चशास्त्रपाठध्वनिश्चायं श्रूयते, चेद्भवदिहातर्हि तत्र गवा विलोक्यते तत्कौतुकं. एवं विधचित्रमारथिवचनाकर्णनानंतरं कौनकालोकनानिलाषी नूपोऽपि तत्र गमनोत्सुको जानः. विज्ञानमभिप्रापः सारथिरपि मुनीशपवित्रितोपवनप्रति स्पंदनमप्रेस्यत्. थय नातिरं स्पंदनस्थ पत्तत्र विमुकशो.
For Private And Personal Use Only