SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशा- यित्वा तत्स्यंदनसमारूढावावां मृगवने क्रीमाविनोदार्य गडावः. एवं विधं खहृदयंगमं स्वप्रियसारथे. चरित्रं र्वचनं निशम्य राजातीवसंतुष्टो जगाद, भो सारथेऽहमपि तत्स्यंदनारूढो मृगवने क्रीडार्थ गंतुमि. बामि, अतस्त्वं शीघ्रमेव रथं सज्जीकुरु? अशाप्तभूपादेशश्चित्रसारथिर्निजवांछितार्यसाधनायोत्सुको स मनस्यतीवमुदितरतर्ण रथं सज्जीकृत्य नृपसमीपे समानयत. अय तदारुढी चित्रसारथिप्रदेशिनुपौ पुरमध्यमार्गेण निःसृती स्वप्रतापानांतदिक्चको जनजनितावनीतलावतीर्णसारथ्युपेतगगनमणि स्पंदनमो क्रमेण प्रतोलीहारमुपागतो. अथ सारथिप्रेरितहयाकृष्टो रथः स्ववेगेनोनयपावस्थविष मऋमिमपि समरेखामाविष्कुर्वन, दूरस्थवृदादीनपि निकटीकुर्वन् , स्वचित्कारनादेर्दिश्चक्रमपि बधि रीकुर्वन् , हयखुरचक्रोरखातरजःपुंजैरंवरतटमप्याबादयन् रिमिमुलंघयांचकार. सारथिभूपावपि रथः स्थौ विविधवार्तालापविनोदपरंपरापरायणी, दूरस्थगिरिफरनिर्झरनदीपर्वतादीनपिदणमात्रेणोल्लंघयं तौ, कोकिलादिमधुरवश्रवणेनोल्लसितहृदयौ, स्यचित्कारवाकर्णनत्रस्यमानार्धचर्वितदर्नाकुरभृदास्योतलवमानमृगार्नकदर्शनाप्तविनोदासक्तहृदयौ, वृक्षावृदं प्लवमानप्लवंगमाघातमिपतिताम्रादिपकफलालिं रथचक्रान्यां चूर्णयंती, विकस्वरस्वकीयकमलालिक्लिोवनैरनेककासालोक्यमानौ, For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy