________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशा- यित्वा तत्स्यंदनसमारूढावावां मृगवने क्रीमाविनोदार्य गडावः. एवं विधं खहृदयंगमं स्वप्रियसारथे. चरित्रं
र्वचनं निशम्य राजातीवसंतुष्टो जगाद, भो सारथेऽहमपि तत्स्यंदनारूढो मृगवने क्रीडार्थ गंतुमि.
बामि, अतस्त्वं शीघ्रमेव रथं सज्जीकुरु? अशाप्तभूपादेशश्चित्रसारथिर्निजवांछितार्यसाधनायोत्सुको स
मनस्यतीवमुदितरतर्ण रथं सज्जीकृत्य नृपसमीपे समानयत. अय तदारुढी चित्रसारथिप्रदेशिनुपौ पुरमध्यमार्गेण निःसृती स्वप्रतापानांतदिक्चको जनजनितावनीतलावतीर्णसारथ्युपेतगगनमणि स्पंदनमो क्रमेण प्रतोलीहारमुपागतो. अथ सारथिप्रेरितहयाकृष्टो रथः स्ववेगेनोनयपावस्थविष मऋमिमपि समरेखामाविष्कुर्वन, दूरस्थवृदादीनपि निकटीकुर्वन् , स्वचित्कारनादेर्दिश्चक्रमपि बधि रीकुर्वन् , हयखुरचक्रोरखातरजःपुंजैरंवरतटमप्याबादयन् रिमिमुलंघयांचकार. सारथिभूपावपि रथः स्थौ विविधवार्तालापविनोदपरंपरापरायणी, दूरस्थगिरिफरनिर्झरनदीपर्वतादीनपिदणमात्रेणोल्लंघयं तौ, कोकिलादिमधुरवश्रवणेनोल्लसितहृदयौ, स्यचित्कारवाकर्णनत्रस्यमानार्धचर्वितदर्नाकुरभृदास्योतलवमानमृगार्नकदर्शनाप्तविनोदासक्तहृदयौ, वृक्षावृदं प्लवमानप्लवंगमाघातमिपतिताम्रादिपकफलालिं रथचक्रान्यां चूर्णयंती, विकस्वरस्वकीयकमलालिक्लिोवनैरनेककासालोक्यमानौ,
For Private And Personal Use Only