________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
肥
प्रदेशी || विशत. मुनीशोऽपि दत्तधर्मला नाशीर्वादो विविधधर्मोपदेशामृनववर्षणं विचार शिपंसारस्य क्रमपातीवसंतप्तजनमनःशांतिं चकार. व्याधिगतावसरश्चित्रसारथिर्वांजलिर्मुनीरा प्रणम्योवाच, हे म गवन् ! मे स्वामी प्रदेशिधराधिपः सर्वदा मृगयासक्तोऽरण्य निवासिनिरपराधिमृगादिरितानां वधं करोति, धर्मकर्मश्रद्याविह्नीतश्च प्रजानामपि दुखसंतापकारकोऽस्ति, आकर्णाकृष्टशरासन मुक्तविशि तशरोत्करैः पारापतादिपतत्रिवर्गे चाहर्निशं विनाशयति धर्मोपदेशश्रवणं तु तस्य कर्णकोटरे यः कीलकायते मुनिजाकरं दृष्ट्वा च घूक व सोंधितनयनो जायते, विषयवासनासक्तथ न न्याया न्यायं विलोकयति, यतः केनाप्युपायेन मोहांवकारांधीनृते तल्लोचने परोपकारैकनिष्ठेन नोरुदिव्यांजनशलाकयोद्घाटयितुं योग्ये, नूनं भवदुपदेशांजोदामिताभः कदंबकवर्ष धौता ज्ञान कर्दमावरण निर्मांतःकरणीय स सदा सदाचरणप्रवणो जविष्यतीत्यहं मन्ये. नोऽहमप्येनं मम स्वा मिनं येन केनाप्युपायेनाव भक्त्समीपं समानयिष्ये. छायैवंविधां चितसारथिवाचं निशम्य गणवरेंद्र वाच, हे चिसारथे ! धर्मकर्मणि प्रमादं माकार्षीः इत्युक्तश्चितसारथिर्हुतं मुनिपतिं नमस्कृत्य स्वावासं संप्राप्तः ॥ इति श्रीजामनगरनिवासिपंडित श्रावक हंसराजात्मज हीरालाल विरचिते गद्यांचे
For Private And Personal Use Only