________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- प्रदेशिचरित्रे द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ चरित्रं
॥षय तृतीयः सर्गः प्रारभ्यते॥ अथ रात्री कृतनिश्चित्रसारथिश्चतुर्घट्यात्म के निशाशेषे सुखशल्यातः समुत्राय कृताःवश्यको धर्मध्यानपरः परोपकृतिरक्तः स्वचेतसि चिंतयति, थहोऽद्य मया कः खपायः कर्तव्यो येन धर्मविमुखोऽवनीपालो गुरुसमीपे समेत्य तदुपदेशामृतपानतः स्वहृदयस्थमिथ्यात्वविषवमनं कुर्यात. अद्य खल्वेनं वाजिखेलनमिषेणाहं गुरुपादारविंदपावनी ते मृगवने नयामि, नूनं तत्रायं नवकौतुकाकांदी गुरुपाा समेष्यति, गुरूणां चोपदेशाचिंत्यमणिमंत्रप्रभावतस्तन्मनःकोटरकृतनिवासो मिथ्यात्वोरगो दूरीनविष्यति, गुरूपदेशामृतोत्करपरिपूर्णे च तन्मानसे विशुधपदाः सम्यक्त्वोरुमरालः क्रीडापरो नविष्यति. इति चिंतनपरस्य चित्रसारथेवकाशं दातुमुत्सुकेव निशापि विरराम. जगदखिलपदार्थसार्थदणनंगुरत्वनिदर्शनार्थ करालकालेन कवलीकृता श्व सर्वेऽपि तारकगणा दृष्टिमर्यादातोऽदः श्यीनृताः. सहस्रकिरणसारथ्यरुणोदयोग्रतेजः परावृतं निजस्वामिनं रजनीकरं निःश्रीकं विझायाकु| लिनेव रजन्यपि पराङ्मुखी नृता तं विसृज्य गिरिंगजीरगुहादिषु प्रतीना. विरहातुरा पूर्वदिक च ||
For Private And Personal Use Only