________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- तत्प्रार्थनानंदितहृदया मुनयोऽपि स्वयोग्योपकरणानि जगृहः. अथ विनेयव्रजेन्यो गणधेरेऽनामगो चरित्रं
त्रादि विझाय वनपालेन निजहृदये निश्चितं, नूनं यं मुनीशमहर्निशं चित्रसारथिया॑यति स एवायं गणधरेंडोऽत्र समवसृतोऽस्ति, अतोऽहं पृतं गत्वा तं सारयीशं वर्षापयामि. इति विचिं य वनपालो घृतं चित्रसास्थेः समीपे समागत्य बझांजलिरकथयत्. हे स्वामिन् ! यो मुनीको नित्यं भवन्मानसे निवासं कृत्वा स्थितोऽस्ति, स वद्यान चित्रं मृगवने सपरिवारः समवसृतोऽस्ति. एवं विधां घनगर्जननिभां वनपालवाचं निशम्प मयूर खात्यानंदितहृदयश्चित्रसारथिस्तस्मै नरिऽव्यवस्त्रालंकारादिपारि तोषिकं दत्वा व्यसर्जयत, स्वयं च मुनीशवंदनप्रयाणार्थ स्वस्यंदनसजीकरणाय निजकौटुंपिकमा दिशत. अय गणधरेंद्रागमनाकर्णनेन जिनोक्तधर्मकर्मपरायणा अने के नागरा विविधालं कारवस्त्रा ऋषितदेहा मुनीशवंदनार्थ तन्मुखचंद्रोद्भवोपदेशामृतपानं च कर्तु मृ वने ययुः. चित्रसारथिरपि कृ. तस्नानादिनित्यकर्मो मुनीशचरणारविंदवंदनोत्सुको ऋरिपरिवारपस्थितो निजत्यंदनस्थो मृगवने य.
यौ. मुनिदर्शनानंतरं त्यक्तस्यंदनश्चित्रसारथिश्वरणचारेण समीपमागय प्रदक्षिणापूर्वकं विहितवंदनः | स्तुतिं विधाय हर्षाश्रुपूरमिषेण मानसामातानंदमंदोदमुद्गिरन् देशनामृतपानपिपासुर्य यास्थानमुपा
For Private And Personal Use Only