SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी- वासे समाजगाम. ततोऽसौ स्थादुत्तोर्य गृहीतजिनशत्रनृपदत्तकुंडलोपहारो नमीशमंदिरे गत्वा स. !! भास्थितं निजस्वामिनं प्रदेशिनृपं प्रणम्य तन्मित्रकुशलोदंतनिवेदनपूर्वकं तहतकुंडलोपहार तत्पा गिपंकजे मुमोच. तेजःस्तोमतिरस्कृतभास्करनिशाकरविं तत्कुंडलयुग्मं निरीक्ष्य प्रदेशिनृपोऽपि सा. || नंदं वचेतसि चमत्कृतः स्वकीयं सौहार्द सफलं मन्यमानो बहसन्मानं चित्रसारथये ददौ.अथ न पविसृष्टश्चित्रसारथिः स्वमंदिरे समागत्य कृतस्नानदेवार्चनभोजनश्चर्वितसुरभितांबूलो वस्त्रानुपणनरभूषितांगो हावभावाभिनयाद्यलंकृतं विविधवाजिनवजमंमितं नृत्यं विलोकयन सुखं तस्थौ. अय कियदिनानंतरं समितिगुप्त्युपेतवरचरणालंकारालंकृतपंचशतविनयोपेतविनेयपरिवारपरिवृतः श्रीकेशिकुमारगणधरेंडोऽपि ततो विहृत्य धर्मोपदेशसुधाधारघरवोरणीनिरनेकभव्यजनक्षेत्राणि सिंचन, खकीयं वृषं च पुरस्कृत्य नव्यानां कोमलाईहृदयालवालवलयेषु बोधिवीजानि वपन्, मिथ्यात्वरजः पुंजमुपशामयन, निजचरणन्यासैश्चानेकजनपदनगरारण्यानि पवित्रयन्, धौतजगदझानकश्मलमलः क्रमेण विहरन् श्वेतविकोपांतस्थमृगवने समागत्य समवसृतः. तदा वनपालोऽपि स्मृतचित्रसारथिव चनोऽतीवहृष्टहृदयो गणधरं सपरिवारं विनयेनानम्य शय्यापट्टफलाकादिमुनियोग्योपकरणैर्व्यमंत्रयत्. ।। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy