________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-।। जिनधर्मैकबछहृदयास्तत्वार्थबुद्धिकुशला वाचंयमभक्तिभरवठकदाः संति, तेषां भवदीयोपदेशश्रवः || चरित्रं
णतो महान् लागो जविष्यति. एवंविधं चित्रसारथिवचनं निशम्य दत्तझानोपयोगो गणधरेंद्रस्तत्र भाविलानं विझायोचे, हे चित्रसारथे ! यथावसरं झास्यते. ततो विनयावननकायश्चित्रो मुनिपति प्रणम्य हृष्टहृदया निजावासे समाजगाम. थय कृतस्नानजिनार्चनगोजनश्चित्रसारथिः परिहितान य॑वस्त्रा वृषणवि तृषितांगः स्वकौटुंविकसकीकृतं स्वकीयं चतुर्घटानिधस्यंदनमारूढः सुघटोत्कटकटकानिवेष्टितः सावत्थीमध्यमार्गेण निःसृत्य क्रमाकुणालदेशमुलंध्य केक.यिका जनपदालंकार तश्वेतं. बिकापुरोपांतस्थमृगवने समाययो. तत्र स्थापितस्पंदनोऽसावुद्यानपालकमाहूयोवाच, जो उद्यानपा. लक ! वामासुतसंतानीयः पंचशतवाचंयमपरिवारपरिवृतो विविधान्निग्रहपरः श्रीकेशिकुमारगणधरेंद्रो. ऽत्रागत्य यदा निजचरणकमलन्यासैरेतामुद्यानगृमि पावनीकुर्यात्तदा त्वया वंदनपूर्वकमेषणीयशय्यापीठासनादिकैर्नत्या तस्मै निमंत्रणं कर्तव्यं, अविलंबितं च निवेदनीयं मह्यं तस्यागमनं. इति
श्रुत्वा संमदोत्फुललोचन नद्यानपालकोऽपि वांजलिरुवाच, हे स्वामिन् ! भवदाझा मे प्रमाणमे| वास्ति. अथ तमुद्यानपालं विसृज्य विकसितवक्त्रांनोजश्चित्रः परिवारयुतः श्वेतंविकामध्यमार्गेण स्वा
For Private And Personal Use Only