SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ३५ प्रदेश- ययौ तत्र गणधरेंद्र प्रदक्षिणापूर्व नत्वा यथास्थानं निषणस्तदास्यपीयूषमयूखो द्रव देशना किरण नि करैश्चंद्रकांतमणिखि सोऽतीवार्द्रहृदयो जातः ततो देशनांते गुरुवरं तं प्रणम्य वहांजलिरसौ विन नोवाच, हे जगवन्नथादं स्वनगरं प्रति गंतुमिच्छामि अथ कदाचिद्दिज्ञातसमुचितावसरैः परोपकारैकहृदयैर्भवह्निर्नूनं स्वचरणन्यासैः श्वेतंबिकापुरोपांतोपवनभूमिरपि पावनी कर्तव्या. एवं बहुवारं विज्ञ तिपरमतीव विहृदयं चित्रसारथिं ज्ञात्वा मुनींद्रोऽपि मौनमुन्मुच्योवाच, हे चित्रसारथे ! - काधिपतिर्भवत्स्वामी सततं सप्तव्यसनवासनावासितमानसो निर्घृणो वाचंयमवृंदोपसर्गकरणैककर्मप्र वणः स्वेडया वनविहारोद्भवामितप्रमोदोल्लसितहृदयानामरण्या की राग एयनृणगणाशिनां गिरिवरफ रनिर्जर निर्मलसलिलपानोपशांतनिदाघसमयोद्गतचं भानूग्रजानुज्जरोडूतहृदयामितसंतापानां, निर्दोषवराकमृगयूथानामंतक व निजनिशितशरोत्करैर्विनाशको छवि प्रसिद्धोऽस्ति यतस्तत्रो विहारि संयमिनां संयमनिर्वाहः शंकास्पदमेवानुसरति यथेति गणधरेंद्रवाचं श्रवणगोचरीकृत्य चितसारथि - वाच, हे जगवन् ! जवदुक्तं सर्वमपि सत्यमेवास्ति परं परोपकारककर्मपरायणानां जवत्पादानां नृपेन सह किमपि प्रयोजनं नास्ति, तत्रोग्राद्युत्समवंशमुक्तामणिनिना खनेके सार्थवाह महेन्यादयो For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy