SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ प्रदेशी-|| तश्चित्रसारथिरतीवानंदितहृदयः समुत्थाय गणधरेंड नत्वोवाच, हे जगवन् ! भवदीयोपदेशामृतमे चरित्रं घवृष्टिस्तिक्तोऽयं मे श्रावतोस्कल्पपादपः कालांतरे क्रमेणाविनाशिपकरमाधरीकृतामृतरमास्वादमोक्षफलदायको जविष्यनीति मे मनमि निश्चयो वर्नते. धन्याः ख त एवांगिनो येऽहर्निशं व्र. मरा वामदानदमना जावचरणारविंदं सेवंते. चातका व नवदीयोपदेशामृतं विवंति. मयूग क्ष जावदुपदेशघनगर्जनध्वनि एवंति, हंमा व नवन्मानसे वमंति. कुमुदानीव भवबदनचं वितोक्य विकसति च. ध याश्चैते वाचंयमेशा यैः स्वमस्तकन्यस्तभवदीयकगंबुजाचिं यजावतः संसारोजवोग्रसंतापो निरस्तः. इत्यादिस्तुतिपरश्चित्रसारथिर्गणधरेउं नत्वा नेत्रगलत्प्रमोदाश्रुश्रेणिदंभतो हृद्यमातामंदानंदरसधोरणी वहिनिष्कासयन्निव स्यंदनारूढः स्वाश्रयं जगाम. अयासावहर्निशमंगीक तहादशावतानि निरतिचारं पालयन, दिव्याहारतांबूलादिनोगोपजोगान परिशीलयन, मनोहरनाट्यप्रेदाणादि विलोकयन्, वीतरागप्रतिमार्चनपरः सुखेन नृपदत्तावासे निजं समयं गमयतिस्म. ततः कियदिनानंतरं स्वसुहृत्पदेशि पार्थ जितशत्रुनृपवितीर्ण दिव्यकुंडलोपहारं गृहीत्वा स्वनारीप्र. | याणोत्सुकश्चित्रसारथिः केशिकुमारगणधरेऽपादारविंदप्रणमनार्थ कोष्टकोद्याने स्वपरिवारपरिवृतो । For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy