________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
प्रदेशी- जिलाषिपरिग्रहसैन्यायासाः, अंगीकृतब्रह्माखमतरंगमंमलेन तीर्णकटादविदेपानेकतरंगभंगिमकुः ।।
लद्दयवनितापगोग्रप्रवाहा जति. अतो भो भव्याः प्रमादनिद्रामवधूय मुक्तिवधूसुनगसंगमार्थ पथप्रयाणसमर्थ पूर्वोक्तदश विधयतिधर्मरूपोरुत्यंदनमंगीकुरुवं ? यदारूढा यूयं पथि कषायादिबुंटाकोत्क टकटकेनाप्यनुपछुताः सुखंसुखं नवत्पाणिपंकजानिलाकहृदयमुक्तिवधूहालंकृतां सिकशिलाख्यव रनगरी प्राप्स्यथ. इत्याद्युपदेशं दत्वा केशिकुमारगाधरेंद्रो मौनमाश्रिय संस्थितः. याकं श्रवणां. जलिनिपीतमुनिवदनचंदविनिर्गतोरूपदेशामृतश्चित्रसारथिहृद्यमातामंदानंदरसंबहिनिष्कासयन्निव केशिकुमारगणधरेंड नत्वा जगाद, भो मुनींद्र ! लोकबांधवमिवाद्यन्वंतं वीदयाझाननिद्रासुप्ते मे लो चने प्रफुल्ले जाते, नानाविधसांसारिककार्यकर्दमावलेपविकसनविमुखं मे हृदयकमलमपि भवदीयो पदेशामृतधाराधारवर्षणनिध/तावलेपं विबोधितं जातं. परं भवदुपदिष्टवरयतिधमैरावणगजारोहणासमथोऽहं हादशवतवरसोपानावबधश्राधधर्मनिःश्रेणिकाश्रयाधिगमाभिलाषी वर्ते, अतस्तद्वितरणायैव परोपकारप्रवणैर्नवनिमयि कृपा विधेया. एवं श्राध्वरधर्मपार्थनापरं तं योग्यं विज्ञाय गणधरेडोऽपि तन्मनोगताभिलाषपूर्तये तस्मै सम्यक्त्वमूलानि श्राध्दादशवतानि ददौ. अथ गृहीतदादशश्राव
For Private And Personal Use Only