________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
प्रदेशी- अय परोपकृतिकर्मठो गणधरेंडोऽपि विशेषतश्चित्रसारथिमुद्दिश्य रिजवज्रमणोत्पन्नामितश्रमसंताप-1 चरित्रं
संतप्तहृदयानां नव्यगणानां शांतिकृते धर्मोपदेशामृतधाराधरधोरणिं ववर्ष.-जिनेंद्रधर्मः शिवसौख्यहेतु-रुत्कृष्टसंवेगगुणेन रम्यः ॥ निजात्मजावस्य विधायकश्च ! निःसंगमुक्तेरपि दायकोऽस्ति ॥१॥ संवेगवोधोद्भवतत्वरूपो । मुनीशवगैश्च निषेव्यमाणः ॥ दात्याजवप्रभृतिनेदभिन्नः । सुसाधुधर्मो ग दितो जिनेंः ॥ ५॥ देशेन षट्कायसुरक्षणात्म-दयाप्रधानो गदितो जिनेंः ॥ सुश्राधर्मः
खःसौख्य हेतुः । सम्यक्त्वमूलो विनयात्मकश्च ॥ ३ ॥ तत्र साधुधर्म एव प्रांतेऽपास्तजन्मजरारोगमरणमुक्तिप्रमदासंगानिलाषवतां वाचंयमानां परमापवर्गसंसाधकोऽस्ति. ते वाचंयमाश्च दमासिवर्गेण निपातितक्रोधोत्कटसुभटाः, मार्दवनिशितांकुशकदंबकेन वशीकृतमानोन्मत्तगजेंद्राः, आर्जवोग्रकुठारो
करेण समूलं विदारितमायाविषवल्लयः, त्यागोरुवबजेन विपाटितलोभगिरयः, नानाविधसूर्यातपा| तिशायितपोविधानेन विनिर्दग्धकमधनोत्कराः, सप्तदश विधसंयमाराधननिविमायः,खलाश्रेणिनिर्नि बद्रियादिवाजिवर्गाः, सत्योरुसूर्यतेजसांधीकृतासत्यनिशाटनपाटचराः, शौचधर्मोरुनिर्मलसलिलसारणीधोरणीनिः प्रदालिताहारादिदोषकश्मलाः, समस्तत्यागात्मकधर्मवप्राश्रयेण विफलीकृतपरानवा
For Private And Personal Use Only