SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| नानाविधमोहोत्पादकानेकपदार्थसार्थजीपणोबलत्कलोलैरुबालितः संसारसागरे बुडन हृदयस्थेला चरित्रं निरोधतुंचिकयैव तार्यत. एवंविधं गुरूपदेशामृतं निपीयापास्ताधिकऽव्यादितृष्णः क्षेमादित्यो गुरुतः परिग्रहपरिमाणवतं जग्राह. ततोऽसौ विनयेन गुरुं नत्वा निजगेहे समागत्य निरतिचार खं व्रतं पा. १३० खतिस्म. अथ तारुण्यवरेण्यांगः क्षेमादित्यनंदनो घरणो मकर व लोनांनोनिधावुल्ल नन्नेकपापारंनासक्तो केवलमर्थार्जन एव कुशलो बनुव. एवं निजतनयं द्रव्यार्थमनेकपापारनप्रसक्तं विझायैकदा त निजपाचे समाहूयावदत, हे वत्स ! चरिपरिग्रहान्विताश्चक्रवर्तिनोऽपि षट्खमराज्यलीलामपि निःसारां विज्ञाय तृणवत्त्यक्त्वा संयमं गृहंति. अतस्त्वं द्रव्याजनैकलोलुपः कथमनेक या पापकार्याणि करोषि? एवं पित्रा बहुधोपदिष्टोऽपि धरणो निजाग्रहं न जहौ. श्रय कदाग्रही धरणो पितुरुपदेश मनादृत्य मिपालं सेवयतिस्म. श्रयैकदा पुरोपांतोद्याने समागत एकः सिंहः कृषिवलादीनुपद्रव तिस्म. उपपुतः कृषिवलर्विज्ञप्तो नृपः सिंहमारणार्थ धरणाय समादिशत. द्रव्यलोबुपो धरणोऽपि नृपादेशं सप्राप्य छुतमेव सिंहहननार्थ विपिने ययौ. तत्र गत्वा शरोकरहरि निहत्यासी धरणो नृ: | पपार्श्व समेतो पादहसन्मानं नृरिद्रव्यपारितोषिकं च लेभे. एवं सिंहघाताचव्यपारितोषिको धरणो। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy