________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
१४०
प्रदेशी- पितुरन्यणे समागत्य ऽव्यराशिमढौकयत्. परमाहतपरिग्रहपरिमाणवतेन पित्रा तद् द्रव्यं न समाह।।
तं. अथ पितुः सन्मानमलब्ध्वा दुनो घरणो निजगृहिणीयुतः पृथग्गृहे संस्थितः, पातसेवां च प्र. कुर्वन् क्रमेण कुबेर व कोटिद्रव्याधिपतिर्जातः. अथ निजपरमप्रीतिपात्रं धरण एकदा नृपेण क स्मैचित्कार्यार्थ प्राभृतयुतश्चोलपालपार्श्वे गंतुं समादिष्टः. रिडविणलोलुपो धरणोऽपि जलेंधनध नधान्यादिसामग्री प्रगुणीकृत्य प्रवहणं च पूरयित्वा जलनिधौ प्रयाणं चकार. शस्तदभाग्यतोऽर्ध मार्गे संवर्तकमहावायुवा, कल्पांत कालोता जगजंतुकवलीकरणोत्सुका राक्षसा श्वातीवश्यामा मेघनिकराः परितो गगनांगएमाबादयामासुः. ब्रह्मांडनांमस्फोटसमा घनगर्जनध्वनयो दिग्मंगल. मजितः पूरयंतिस्म. यमकिंकरनिकरकरगतासय वायुग्रतेज पुंजविराजितास्तडितः परितः स्फुरति. स्म. अतीवोर्ध्वमुबलज्जलकल्लोलाः कंकमिव महदपि धरणप्रवहण मतस्ततः प्रोबायंतिस्म. ए. वमुलालत्सलितकल्लोलर्मुहुर्मुहुस्ताड्यमानं तत्प्रवहणं ननं. जनगणसमेतं व जलनिधितने संप्राप्तं. लोकपिशाचशंगतो धरणस्तु पूर्वकृत्किंचित्सुकृतानुयोगेन संप्राप्तफलको जलकल्लोलोपतः कि यहिनैजलधेस्तटं संप्राप्तः. तत्र वने परित्रमन निजलोभजावं निंदन पश्चानापपरो जैनमुनिसमागमं |
For Private And Personal Use Only