________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी || निदर्शनं दर्शयित्वा लोभोरगोग्रग्रलव्याकुलं मां गारुडिक व निस्सीम सुखभाजनं कुरु ? अथव विद्यां पालविज्ञप्तिमाकर्ण्य गणधरेंद्रोऽपि पंचानन व निजध्वानमहगजेंद्रं वित्रामयन् जगाद जो चरित्र प्रदेशिभूपाल ! खनेको त्तुंग गिरिशृंगमुकुटायिताने को रुजिन निकेतने महाराष्ट्रा निधन पदे स्थाने १३० स्थाने प्रकरातिकांचनैः स्वानिधानं सफली कुर्वदिव कांचनपुराधिं नगरमामीत्. तत्र विनिर्जिता खिलारानिततिस्त्रिलोचनाभिधो नरेंद्रः परमसुखेन राज्यं पालयतिस्म. तस्य दीरनीरवत्परमप्रीतिपात्रं क्षमादित्याधिः सुहृदासीत् तस्यानेकगुणगणालंकृता रूपलावण्यविनिर्जिताप्सरोगास सादा मेहल
खि वसुंधराजिधा गेदिन्यभूत तयोरानन । विनिर्जितराकाशशांको नागरनिकरनेत्रच कोरामंदानंदप्रदो धरणाख्यः सुतोऽवत् यथैकदा स क्षेमादित्यो नगरखाह्योपवने गतो रसाबैकरसालतरो रथः कायोत्सर्गध्यानस्थं मूर्तिमंत शांतरसमिव मुनिमेकं ददर्श मुनिं दृष्ट्वा जोल्लसितपुलकोत्कर कवचेन लोगोग्रारिप्रहारतो निजात्मरक्षणं कुर्वन्निव तच्चरणारविंदं नवोचितस्थाने स समुपाविशत् मुनिरपि पास्तिकायोत्सर्ग उपसर्गवर्गविदारणसमर्थनर्मला नाशिषा तमुल्लापयामास तनोसौ मुनिस्तं योग्यं विज्ञायोपदेशयतिस्म. जो सत्पुरुष! महारंजोपेतपरिग्रहलो हप्रवहपारूढः प्राणी
For Private And Personal Use Only