________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११९
केवलमतीकवचनमावतः प्रथमवतवरप्राणातिपातरवणेन तव गुणगणाकृष्टा महत्पुण्य पुण्यपरंपरातिः || रजिता मुक्तिकमला स्वयंवरेव त्वां वरिष्यति, किंच तदलोकवचनोद्भवं सर्वमपि पापमहं स्वीकरोमि, यतस्तचिंतयाप्यलं तव. एवं स्वार्थसाधनकपरया तया जरत्या वंचितो वसुवसुधावीशोऽपि तदाग्रहा. तहाविण्यप्रेरितो विस्तृतनिजयशःकीर्ती अप्यवगणय्य नरकावटपतनस्पृहयामुखि तवचनममन्या. अथ प्रजाते वसुवसुधाघवस्य जगद्विस्तृतां सत्यवचनप्रतिझा परीदितुमिव कर्ममाक्ष्यपि माप व खकरनिकरं विस्तारयन् , जंतुजातामितमोहनिद्रां तिरस्कुर्वन, स्वकीयामितवसुप्रदानेन जाऊंतता. मामताहृादमुत्पादयन, प्रोत्तुंगोदयाचलाधिकनकसिंहासनोपरि समुपविष्टो जगडाज्यव्यापारमलंच कार. अथ नारदपर्वतो हावनि निर्नयावेव स्वस्वपदं निवेदयितुं नृपसभामलंचक्रतुः. तयोईयोरवि पदं श्रुत्वा मध्यस्थमभासदो वसुवसुधाघीशं विझपयामासुः, हे स्वामिन् ! जवत्सत्यवच सगुणाकृष्टेयं वसुमती स्वयंवरेव त्वां परिणीतास्ति, यावाव्यतोऽपि तव सत्यवादसमुद्न्ता कीर्तिवल्लरी जगन्मंझपविस्तृता जंतुजातामितसंतापसंहारिणी संजातास्ति. श्रतो जगदंगिगणकल्याणैककांक्षिणा त्वया यथेयं तव कीर्तिलताधिक विस्तारं प्राप्नुयात्तथानयोन्यायः कर्तव्यः. अथवं सचिवादिसन्यौझसोव
For Private And Personal Use Only