SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी-|| नींदोऽसत्यप्रलापोद्भवदुर्यशोजीतो मनाकंपितहृदयो ववव. परं पुनः पर्वतमाला प्रोत्साहितोऽसावजश. ब्दस्य मेषार्थमकथयत. श्तो वसुभृपालासत्यप्रलापानलज्वालावलिदग्धेव सा सलिलनिमला त्रिद शालयाधिष्टिता स्फटिकोपलपीठिका सहसैव स्फुटिता. प्रोत्तुंगशैलशिखराग्रतः कल्पांतकालोद्भव नुकंपप्रलोठितगंडशैलवहसुवसुधेद्रोऽपि नरकायोगतिगमनकामुक श्वाविलंबमेव स्वकीयसिंहासनाद् खमी पपात. हापि तस्यालीकवचन विषमफलप्रदानोत्सुक व राज्याधिष्टायकदेवोऽपि सहसैव तत्रागत्य ऋमिपतितं वसुपालं तथा चपेट्या जघान, यथासौ गतचैतन्यो रंकवमौ सुलोठ. असत्यप्रलापोद्भवपापसंतापातितप्त व स्वावनिर्मलस्तस्यामाप्यलीकालापमलीनं तं तत्याज, एवं पंचत्व मापन्नो वसुपालः कूटालापप्रभावेण सप्तमनस्कावनिं ययौ. पर्वतोऽपि जननीयुतो निखिवतोकैनिद्यमानः परान्वपरंपरयोहिनन्तनगरं विमुच्य क्वचिदेशांतरे गतः. कूटसाक्ष्यप्रदानेन वसुनरेंदोऽपि निजासनात्पतित्वा पंचत्वं प्राप्त इति जगदुनवां तदकीर्ति निशम्य लज्जितयेव तस्य कीर्तिम हेलया. प्यात्मघातो विहितः. एवं जो प्रदेशिनुपाल ! वसुनरेंद्रनिदर्शनं हृदि संभाव्य सुगतिगमनाजिलाप वता जनेन सर्वदालीकवचनपरिहारा विधेयः. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy