________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाका
टीकाद्वयोः पेतः॥
॥३५॥
अणुपुची चउभेया, ऊसासं आयवं च उज्जोयं । सुहअसुहविहायगई, तसाइवीसं च निम्माणं ॥७८॥ | व्याव्या-'अणुपुव्वीत्ति' आनुपूर्वी 'चतुर्भेदा' चतुष्पकारा नरकानुपूर्वी १ तिर्यगानुपूर्वी २ मनुष्यानुपूर्वी ३ देवानुपूर्वी ४ लक्षणा । 'उच्चासं' उच्छ्वासनाम, 'आतपंच' आतपनाम, 'उयोतं' उद्योतनाम, शुभाशुभविहायोगती, शुभा प्रशस्ता, अशुभा अप्रशस्ता । त्रसनाम आदौ येषां तत्रसादिविंशतिः, निर्माणमिति । आनुपूर्वीत्याकारोएखः सूत्रे गाथाभङ्गभयात् प्राकृतत्वाच । इति गाथार्थः ॥७॥
उक्ता आनुपूज्यादयः, तीर्थकरयुक्तां सप्तषष्टियोजनामाह| (पारमा०) आनुपूर्वी ४० चतुर्भेदा, नरकानुपूादिभेदात् । उच्छासं ४१ आतपं ४२ उद्घोतं ४३ शुभाशुभविहायोगतिः ४५ त्रसादिविंशतिश्च प्राङ् निरूपित' ६५ निर्माणम् ६६ ॥७८॥ तित्थयरेण य सहिया, सत्तट्ठी एव इंति पयडीओ। संमामीसेहि विणा, तेवन्ना सेसकम्माणं ॥७९॥
व्याख्या-तीर्थकरणशीलं तीर्थकर, तल्लक्षणं नाम तीर्थकरनाम, तेन सहिता सप्तभिरधिका षष्टिः सप्तषष्टिः ६७। एवमुक्तनीत्या, एवेति लुप्सानुखारं पदं प्राकृतत्वात् । 'भवन्ति' जायन्ते 'प्रकृतया' उत्तरविशेषाः 'सम्यग्मिश्राभ्यां विना' सम्यक्त्वसम्यग्मिथ्यात्वाभ्यां विना त्रिभिरधिका पश्चाशनिपश्चाशत् 'शेषकर्मणां' ज्ञानावरणाद्यन्तरायपयेंन्तानाम् । इति गाथाथैः॥७९॥
उक्काः सप्तषष्टिभेदाः, इदानीमेककालं जीवस्य प्रकृतिबन्धसंख्यामाह
SARANNARR
॥३५॥
For Private And Personal Use Only