SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कर्मवि- पाक: 54-%AAAAAAACASSS तत्पर्याप्तनाम २५ । अपर्याप्तनाम किम् ? यस्योदये खपर्याप्तिभिरपरिपूर्णो भवति, न्यून एव कालं करोति, टीकाद्धयो. है तदपर्याप्तनाम च ज्ञातव्यमवबोद्धव्यम् २६॥ इति गाथार्थः ॥७३॥ एक एक प्रति प्रत्येकं, यस्योदये प्रत्येकजीवो ६ पेतः॥ भवति पृथग्जीवो भवति तत्प्रत्येकनाम, यथा वृक्षादीनां पत्रपुष्पादि २७ । साधारणं तुल्यं नाम साधारणनाम, यवाप्तावनेकजीवानामेकं शरीरं यथाऽल्लकादेः शरीरम् २८। स्थिरमचलं, स्थिरं च तन्नाम च स्थिरनाम, यस्योदये जीवानां दन्तायोऽवयवाः स्थिरा भवन्ति तत्स्थिरनाम २९ । न स्थिरमस्थिरं, यदुदये जीवस्यास्थिरा ग्रीवादयो भवन्ति तदस्थिरनाम ३० । शुभं प्रशस्तं तल्लक्षणं नाम शुभनाम, यदुदये जीवस्य शुभाः शिरःप्रभृतयोऽवयवास्तच्छुभनाम ३१ । अशुभमप्रशस्तं, तदुदये जीवस्य पादादयोऽशुभावयवा भवन्तीति कृत्वाऽशुभनामोच्यते,ज्ञातव्यमिदं योद्धव्यमिति ३२॥ सुभगमिति सुभगस्य भावःसौभाग्यं, यस्योदये सौभाग्ययुक्तोभवति सर्वजनमनोनयनानन्दकारी जीवस्तत्सौभाग्यनाम ३३। भगमितिदुर्भगस्य । भावो दौर्भाग्य,यस्योदये जीवो दौर्भाग्ययुक्तो भवति सर्वजनमनोनयनोबेगकारी तहुर्भगनाम ३४। 'सूसरे' इति शोभना खरो यस्य तत्सुखरनाम, यदुदयाजीवस्य मधुरो गम्भीरः श्रव्यो ध्वनिर्भवति ३५। 'दूसरं' इति दुष्टः स्वरो ध्वनिर्यस्मात्तहुःखरनाम, यदुदयाज्जीवः काकखरः श्रुत्यसुखदो भवति, तच ज्ञातव्यम् ३६ । इति गाथार्थः ॥७४॥ आदेयनाम किम् ? यदुदयाज्जीवः सर्वस्यादेयो भवति प्रायवाक्यो भवति तदादेयनाम ३७।। न आदेयमनादेयं, यदुद्याजीवोऽनादेयो भवति अग्रायवाक्यो भवति, सर्वोऽप्यवज्ञां विधत्ते, तदनादेय ॥ ३ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy