________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयोपेतः॥
कर्मवि-14 जाते, क्षीणमोहं प्रचक्षते १२ ॥ १३ ॥ सयोगिकेवली घाति-क्षयादुत्पन्नकेवलः १३ । योगानां तु क्षये जाते, स एवा- पाक:
| योगिकेवली १४॥ १४ ॥ प्रतिपादितानि प्रस्तुतोपयोगीनि गुणस्थानानि । सम्पति सूत्रं व्याख्यायते-'यत्' यस्मात्
परिणामः क्लिष्टो 'मिथ्यात्वात्' मिथ्यादृष्टिगुणस्थानाद्यावत्सास्वादनस्तावत् । अतः सास्वादनगुणस्थानेऽनन्तानुबन्धिनो ॥२२॥ व्यवच्छिन्नाः। सम्यग्मिथ्यादृष्ट्यादिष्वेषामुदयोऽतः क्लिष्टपरिणामाभावान्नास्ति । इति गाथार्थः॥४३॥
द्वितीयकषायानाहकोहो माणो माया, लोभो बीया अपञ्चखाणा उ । एयाणुदए जीवो, विरयाविरई न पावेइ ॥४४॥ | व्याख्या-क्रोधमानमायालोमा द्वितीयाः पृथ्वीराजिअस्थिमेषशृङ्गकर्दमतुल्याः 'अप्रत्याख्यानास्तु सर्वथा विरत्यभावखरूपाः।तुशब्दा पुनःशब्दार्थः, एतेषामित्यत्र संबन्धनीयः । एतेषां पुनः 'उदयें विपाके 'जीव' प्राणी विरताविरतिं' देशविरतिं न प्राप्नोति, सम्यक्त्वं तु प्रामोति योग्यतायाम् । इति गाथार्थः॥४४॥ । एतेषामुदये किमितिकृत्वा विरताविरतिं न प्रामोति ? इत्याह
( पारमा० ) क्रोधादयो द्वितीया अप्रत्याख्यानाः, उच्यन्ते इत्यध्याहारः । एषामुदये जीवो देशविरतिं न प्रामोति। इति गाथार्थः॥४४॥
एषां च यत्पर्यन्तेषु गुणस्थानेषूदयस्तदाह
POSISIHIRISHIGA
RE ALSALASASSACANCE
For Private And Personal Use Only