________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
टीकाद्वयोपेतः॥
लिइह' संसारे 'सम्यक्त्वं' उक्तस्वरूपं न प्रामोति । इति गाथार्थः ॥ ४२ ॥ पाका
सम्पति येषु गुणस्थानेष्वेषामुदयो येषु च न इत्येतदाह॥२१॥
जं परिणामो किहो, मिच्छाओ जाव सासणो ताव । सम्मामिच्छाईसुं, एसिं उदओ अओ नत्थि ॥४३॥
व्याख्या-'यत्' यस्मात्कारणात् 'परिणामः' अध्यवसायः 'क्लिष्टः' अशुभतमः 'मिथ्यात्वात् मिथ्यादृष्टिगुणस्थानकात्सकाशाद्यावत्सास्वादना, सहाखादनेन वर्तते साखादन, सम्यक्त्वमाखाद्य पुनर्वमति अन्तर्मुहूर्तमानकालात् साखादनगुणस्थानकं यावत्तावक्लिष्टपरिणामोऽनुवर्तते । ननु 'मिथ्यात्वात्' इति पञ्चम्यैवावध्यर्थों लभ्यते तत्किमर्थ यावत्तावच्छब्दयोईयोरुपादानमिति ?, उच्यते-सापेक्षतया यावत्तावतोरुपादानमविरुद्धम् , अथवा मिथ्यादृष्टिगुणस्थानकमवधिरवधिमत्साखाद्नगुणस्थानकम् , अवधिमत एव यावच्छन्दोऽवधिमत्त्वाभिव्याप्तिप्रदर्शकः तावच्छब्दस्तु तस्यैवावधिमतः पर्यन्तप्रदर्शका, संबन्धशब्दो वा, मिथ्यादृष्टिगुणस्थानकात्सकाशात्सास्वादनगुणस्थानकं यावद्भवति, न परतो भवति क्लिष्टाध्यवसायः, तत | एव निवर्तते इति तात्पर्यार्थः । ननु कथमिदमवसीयते ? इत्यत आह-सम्यगमिथ्यात्वादिषु' सम्यग्मिथ्यादृष्टिगुणस्थानकेषु, आदिशब्दाविरतादिगुणस्थानकेषु च । एतेषां अनन्तानुबन्धिनां 'उद्यो' अनुभव: 'यतः' यस्मात्कारणात् 'नास्ति' न विद्यते इति युक्तिः । इति गाथार्थः ॥ ४३ ॥
१ व्याख्याकारेण तु "जओ" इत्येतत्पाठानुसारेण व्याख्यातम् । २-"मासाद्य" इत्यपि ॥
RECESSASAR
॥२१॥
For Private And Personal Use Only