SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाक 45%A5%2- ॐ7-% ॥१३॥ 24. सा दक्खबोहणीया, पयला पुण जा ठियस्स उद्धाइ।पयलापयल चउत्थी, तीए उदओ उ चंकमणे॥२३॥दाटीकादयोथीणद्धी पण दिणचिं-तियस्स अत्थस्स साहणी पायं।सा संकिलिहकम्मस्स उदयओहोड नियमेण॥२४॥ पेतः॥ | व्याख्या-'सुखप्रतियोषा निद्रा' प्रसुप्तः सन् सुखेनैव यस्यां प्रबोधं गच्छति सा निद्रा। द्वितीया पुननिद्रानिद्रा च भवति ज्ञातव्या । इति गाथार्थः ॥२२॥ द्वितीयनिद्रालक्षणमाह-तस्या उदये दाखेन बोध्यते प्रसप्तः सन् । प्रकर्षेण चलनं यस्यां सा 'प्रचला' सा पुनः का? या 'स्थितस्य'अवस्थितस्यावस्थितवत: 'उडावति' उद्गच्छति उत्पद्यते उद्भवतीत्यर्थः। प्रचलाप्रचला चतुर्थी निद्रा, तस्याश्चोदयः 'चमणे गमने ||सा भवति, यस्या उदयेन पुन: पुन: प्रचलनं भवति, सा च प्रचलामचलोच्यते । इति गाथार्थः ॥२३॥ स्त्यानखिरूपमाह-स्त्यानं कठिमीभूतमृद्धि चित्तं यस्यां सा 'स्त्यानद्धि' सा पुनः 'दिनचिन्तितस्य दिवसध्यातस्य 'अर्थस्य प्रयोजनस्य 'साघनी' निष्पादनी 'प्रायः' बाहुल्येन । अनुखार: प्राकृतत्वात् । सा संक्तिष्टस्याशभस्य कर्मणः 'उदयतः' प्रादुर्भावात् "भवति जायते 'नियमेन' अवश्यंतया। इति गाथार्थः ॥ २४ ॥ निद्रापञ्चकं निगमयन् चक्षुर्दर्शनाद्यावरणखरूपमाह(पारमा०) सुखेन प्रतिबोधो जागरणं यस्मिन् स्वापे स 'सुखप्रतिबोधः' नखच्छोटिकामात्रेण जागरणं, स च निद्रा नितरां द्राति कुत्सितत्त्वं-अविस्पष्टत्वं गच्छति चैतन्यमनयेति । द्वितीया पुनर्निद्रा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा। मयूरव्यंसकादित्वान्मध्यपदलोपी समासः॥ २२ ॥ दुःखेन घोलनादिभिर्बोध्यते यस्यां सा दुःखबोधनीया। अत एव ARRESEAR-62 ॥१३॥ % For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy