SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-ऋज्वी मतिर्यस्मिन् तहजुमति, विपुला मतिर्यस्मिन् तबिपुलमति । ऋजुमति च विपुलमति च ऋजुमतिविपुलमतिनी ताभ्यां, 'मनापर्यवज्ञानवर्णनं' मनोगतभावपरिच्छेदकथनं 'समय' सिद्धान्ते | प्रतिपादित 'तदावृतं येन तदाच्छादितं येन तदपि 'हुः पादपूरणे, 'मनःपर्यवावरणं' मनोगतभावपरिच्छेसदकाच्छादकं जानीहि [इति] क्रियाध्याहारः। इति गाथार्थः ॥१६॥ अभिहितं मनःपर्यवज्ञानावरणम् । केवलज्ञानावरणस्वरूपमाह| (पारमा०) पर्यवति समन्तादवगच्छतीति पर्यवम् । मनसः पर्यवं मनःपर्यवम् , तच्च तज्ज्ञानं च मनःपर्यवज्ञानम् , तस्य वर्णनं प्रकाशकत्वादिगुणकथनं मनःपर्यवज्ञानवर्णनम् , ऋज्वी मतिरस्येति ऋजुमतिः, विपुला मतिरस्येति विपुलमतिः, ताभ्यां ऋजुमतिविपुलमतिभ्यां कृत्वा 'समये' सिद्धान्ते क्रियत इति शेषः । यत उक्तं मनःपर्यवज्ञानप्ररूपणायाम्-"तं दुविह, तंजहा-उज्जुमई विडलमई अ" इत्यादि । अशेषविशेषास्तु नन्दित एवावसेयाः, संक्षेपमात्रत्वादस्येति । तदावृतं येन कर्मणा तज्जानीहिं मनःपर्यवज्ञानावरणम् । इति गाथार्थः ॥ १६ ॥ केवलज्ञानावरणमाहलोयालोयगएK, भावेसुं जं गयं महाविमलं तं आवरियं जेणं, केवलआवरणयं तंपि ॥१७॥ व्याख्या-लोकश्चतुर्दशरज्ज्वात्मको धर्मास्तिकायादियुक्तः, अलोकस्तु धर्मास्तिकायादिवियुक्तः, लोक १ परमानन्दसूरिणा तु–'तं तु' इति पाठानुसारेण व्याख्यातम् ॥ CASSACRORSC ORIES For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy