________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति- एते चत्वारो योगा यथायोगमेतेषु भवन्ति, अतोऽप्रमत्ते प्रोक्ता एवैकादश योगा भवेयुरिति । तथाऽपूर्वा-टीकाद्वयोप्रकरणम्- दिषु निवृत्तियादरगुणस्थानकादिषु पञ्चसु क्षीणमोहान्तेष्वित्यर्थः, कियन्तो योगाः ? इत्याह-नवेति संख्यौ- पेतम् ॥
दारिकमनोवचांसि चेति बन्दा, औदारिककाययोगश्चत्वारिमनांसि चत्वारि वचनानि । इति गाथार्थः॥६८॥ ॥१९॥
। साम्प्रतं योगान् समर्थयन्नुपयोगसंबन्धं दर्शयन्नाह| (मल०) चतुर्विधवाग्योगचतुर्विधमनोयोगाहारकौदारिकवैक्रियलक्षणा एकादश योगाः 'अप्रमत्ते' अप्रमत्तगुणस्थानके भवन्ति । यत्तु वैक्रियमिश्रमाहारकमिदं च तन्न संभवति, तद्धि वैक्रियस्याहारकस्य च प्रारम्भकाले भवति, तदानीं |लब्ध्युपजीवनादिनौत्सुक्यभावतः प्रमादसंभव इति । तथा औदारिकमिश्रमपर्याप्तावस्थायाम्, कार्मर्ण त्वपान्तरालगतौ, प्रायद्वोभेऽपि केवलिसमुद्धातावस्थायाम्, ततस्तेऽपीह पूर्वत्र च गुणस्थानके न संभवत इति । 'अप्पुवाइसु' इत्यादि । अपू
दिष्वपूर्वकरणादिषु क्षीणमोहपर्यन्तेषु पञ्चसु गुणस्थानकेष्वौदारिकं चतुर्विध मनश्चतुर्विधा वागू इत्येते नव योगा 8 भवन्ति न शेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकारम्भासंभवात् , तत्र स्थितानां च खभावत एव श्रेण्यारोहाभावात् । आदौरिकमिश्रकार्मणकाययोगाभावस्तु पूर्वोक्तयुक्तरेवावसेय इति ॥१८॥ चरमाइममणवइदुगकम्मुरलदुर्गति जोगिणो सत्तागयजोगोय अजोगी,वोच्छमओ बारसुवओगे॥१९॥ ॥ ७४॥
(हारि०) व्याख्या-मनश्च वाक् च तयोढिके मनोवाग्दिके, चरमं चान्त्यं, आदिम चायं चरमादिमे, ते च ते मनोवाग्छिके च चरमादिममनोवाग्द्विके, चरमादिमं च मनोऽसत्यामृषं सत्यं चेत्यर्थः, घरमा
SACARESMARACK
For Private And Personal Use Only