SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् ॥१८४॥ ऽप्यन्यः सर्पपो न मातीति । ततः पूर्वपरिपाव्यामतोऽनवस्थितः पल्या सर्षपैरापूरणीयः । ततः शलाकापल्यं वामकरतले टीकाद्वयोकृत्वा पूर्वानवस्थितपल्यचरमसर्वपाक्रान्तावीपात्समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं त्वेकैकं सर्प प्रक्षिपेत् यावदसौपेतम् ॥ निष्ठितो भवति। ततः प्रतिशलाकापल्यः सपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते । ततोऽनन्तरोक्तोऽनवस्थितपल्य उत्पाव्यते । ततः शलाकापल्यचरमसपाक्रान्तावीपसत्समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेद् यावदसौ निःशेषतो निष्ठितो भवति । ततः शलाकापल्ये पुनरपि सर्पपरूपा एका शलाका प्रक्षिप्यते । ततोऽनन्तरोक्तानवस्थितपल्यचरमसर्षपाक्रान्तो द्वीप समुद्रो वा यस्तदन्तमनवस्थितपल्यं सर्पपैर्भूत्वा ततः परतः पुनरप्येकैकं सर्पपं प्रतिद्वीपं | प्रतिसमुद्रं च प्रक्षिपेत् यावदसौ निष्ठितो भवति । ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवमपरापरानवस्थितपल्यापूरणरिक्कीकरणलग्धविकसपैदा शलाकापल्य आपूरितो भवति । पूर्वपरिपाट्या चानवस्थितपल्यस्तदा शलाकापल्यमुत्पाव्य प्राक्कनानवस्थितपल्यचस्मसर्पपाकान्तावीपात्समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्षपं प्रक्षिपेत् । याक्दसौ निर्लेपो भवतिः । ततः प्रतिशलाकापल्ये सर्पपरूपा द्वितीया शलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाव्यानन्तररिक्तीकृतशलाकापल्यचरमसर्षपाक्रान्तावीपात्समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेवेकैकं सर्वपं प्रक्षिपेद् यावदसौ निष्ठितोभवति । ततः पुनरपि शलाकापल्ये सर्षपरूपा शलाका प्रक्षिप्यते, यत्र चासौ द्वीपे समुद्रे वा निष्ठितस्तावत्प्रमाणविस्तरात्मकमनवस्थिसपल्यं सर्वपैरापूर्य ततः पस्ता पूर्वक्रमेण द्वीपसमुद्रेवककं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितों भवति । तत्तः शलाकापल्ये हितीया शलाका प्रक्षिष्यते । एक्मनेन क्रमेणं तावद्वक्तव्यं यावत्रयोऽपि प्रतिशलाकापल्यशलाका For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy