SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir षडशीतिप्रकरणम् ॥१८॥ RECCAREERASACAD (हारि०) व्याख्या-पुरुषाः स्तोका इति सामर्थ्याल्लभ्यते, ततः पुरुषेभ्यः स्त्रिया संख्येयगुणाः। तथा टीकाद्वयोचागमः- "देवेहिंतोषत्तीसगुणाओ देवीओ, नरेहिंतोसत्तावीसगुणाओ नारीओ, तिरिएहिंतो तिगुणाओ पेतम् ॥ तिरिच्छीओ किंचि अहियाओ।" इति । अत्रार्थ गाथे-"तिगुणातिरूवअहिया, तिरियाणं इत्थिया मुणेयब्वा । सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव ॥१॥ बत्तीसगुणा बत्तीसरूयअहिया य तह य देवाणं। देवीओ पन्नत्ता, जिणेहि जियरागदोसेहिं ॥२॥" ततः स्त्रीभ्यो नपुंसकान्यनन्तगुणानि । अनन्तत्वभावना पूर्ववत् । इति वेदेष्वल्पबहुत्वमुक्तम् । तथा मानिनः, क्रोधवन्तो, मायिनो, लोभवन्तःक्रमेण विशेषाधिकाः, अयमर्थ:-स्तोका मानवन्त इत्यागमे भणनात्स्तोका इति सामर्थ्यलभ्यम् । शेषा भणितक्रमेण विशेषाधिका ज्ञेयाः । सामान्येन चत्वारोऽप्यनन्ताः, अनन्तकायिकादिष्वेतच्चतुष्कषायसद्भावात् । इति कषायेष्वल्पबहुत्वमुक्तम् । इति गाथार्थः ॥५६॥ तथा ॥६४॥ (मल.) ख्यादिभ्यः सकाशात्पुरुषाः स्तोका इति सामर्थ्यालभ्यते, अन्यथा तेभ्यः स्त्रीणां सङ्ख्यातगुणत्वं नोपपद्यते, पुरुषेभ्यः सकाशास्त्रियः संख्यातगुणाः । उक्तंच-"तिगुणा तिरूवअहिया, तिरियाणं इत्थिया मुणेयबा । सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव ॥१॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पण्णत्ता, जिणेहि जियरागदोसेहिं ॥२॥"स्त्रीभ्यश्च नपुंसका अनन्तगुणाः, अनन्तगुणता च वनस्पतिकायापेक्षया द्रष्टव्या। ROCEAE% For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy