________________
Shri Mahavir Jain Aradhana Kendra
www.kcbaseth.org
Acharya Shri Kailassagarsun Gyanmandir
पनीरसंभवति नान्येषु, ततो यथोक्तान्येव गुणस्थानकादीनि तत्र भवन्ति न ऊनाधिकानि । तथा मनोयोगेऽयोगिकेवलिव-टीकाबयोप्रकरणम्- जितानि शेषाणि त्रयोदशगुणस्थानकानि, द्वे च पर्याप्छामर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे जीवस्थानके, द्वादशाप्युपयोगाः, काम
पेतम् ॥ णीदारिकमिश्रवर्जिताच शेषास्त्रयोदश योगाः, कार्मग्रीदारिकमिश्री हि काययोगावपर्याप्तावस्थायां केवलिसमुद्धाताव॥१७६॥
स्थायां वा, न च तदानीं मनोयोगोऽपर्याप्तावस्थायां मनस एवाभावात् , केवलिसमुद्धातावस्थायां तु प्रयोजनाभावात् । तदुक्तम् मनोवचसी तु तदा सर्वथा न व्यापारयति, प्रयोजनाभावादिति ॥५०॥ र उक्तं योगेषु नयमतनानात्वम्, साम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराहलंसा उ तिन्नि पढमा, नारगविगलग्गिवाउकाएस।एगिदिभतरूदगअसन्निसं पढमिया चउरो ॥५१॥ - (हारि०) व्याख्या-लेश्यास्तिस्रः प्रथमाः कृष्णनीलकापोताख्या भवन्तीति । केषु? इत्याह-नारक १विकला ४ ऽग्नि ५ वायुकायिकेषु ६ अत्र बन्दः इति षट्सु पदेषु, तथैकेन्द्रियभूतरूदकासंज्ञिषु, इति द्वन्द्वः इति पदपञ्चके प्रथमा एव प्रथमिकाश्चतस्रः कृष्णनीलकापोततेजस्यभिधाना भवन्ति । इति गाथार्थः॥५१॥
तथा(मल०) लेश्यास्तिस्रः प्रथमाः कृष्णनीलकापोतरूपा नारकेषु विकलेन्द्रियेष्वग्निषु वायुकायिकेषु च संभवन्ति
॥६ ॥ नान्याः, प्रायोऽमीषामप्रशस्ताध्यवसायस्थानोपेतत्वात् । तथेन्द्रियद्वारे एकेन्द्रियेषु, कायद्वारे भूतरूदकेष्वसंज्ञिषु च प्रथमाश्चतस्रः कृष्णनीलकापोततेजोरूपा लेश्या भवन्ति । भवनपत्तिन्मन्तरज्योतिष्कसौधर्मेशाना हि देवाः स्वस्वभवविच्युता
R-555ARSA
For Private And Personal Use Only