SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् कायो. पतमा ॥१७२॥ इत्याह-पश्चेन्द्रिय१त्रसकाये २ इति समाहारबन्दः, योगे मनो ३ वा ४ काय ५ रूपे, वेदे स्त्री पुं७- नपुंसक ८ लक्षणे, 'सुकाए' इति शुक्ललेश्यायां ९, भव्ये १०, संज्ञिषु ११ अत्र द्वन्द्वः, आहारे १२ इति पद- द्वादशके भवन्ति । इति गाथार्थः॥४४॥ तथा गाथार्दैन पदैकादशके दशोपयोगान संगृह्य तथा केवलद्विके निजदिकं क्षायिके नवोपयोगांश्चा-14 परार्द्धनाहA (मल०) 'चक्षुर्युत' चक्षुर्दर्शनोपयोगसहितं तदेव पूर्वोक्तमुपयोगत्रयं चतुरिन्द्रियेषु भवति । तथा पश्चेन्द्रियेषु, काय-13 द्वारे त्रसेषु, योगेषु च मनोवाक्कायरूपेषु, वेदेषु च द्रव्यवेदरूपस्त्रीपुंनपुंसकलक्षणेषु, शुक्ललेश्यायां, भव्येषु, संज्ञिषु, आहारकेषु च द्वादशोपयोगा भवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरत्यादीनां संभवात् ॥४४॥ ६ केवलदुगहीणा दस, कसायर्पणलेसचक्खुचक्खूसु। केवलदुगे नियदुर्ग,खड़गे नव नो अनाणतिगं ॥४५॥ (हारि०) व्याख्या-'केवलद्विकहीनाः' केवलज्ञानकेवलदर्शनरहिता दशोपयोगा भवन्ति, केषु इत्याह-पाय पश्चलेश्या९ अचक्षु१० श्चक्षुष्षु ११ अत्र द्वन्द इति पदैकादशके इति । तथा 'केवल बिके केवलज्ञानकेवलदर्शनरूपे 'निजदिकं' केवल ज्ञाने केवलज्ञानोपयोगः, केवलदर्शने केवलदर्शनोपयोग इत्यर्थः। तथा क्षायिके सम्यक्त्वे नवोपयोगाः, कथम् ? इत्याह-नो' नैव 'अज्ञानत्रिक' मत्यज्ञानश्रुताज्ञानविभङ्गरूपमेतदुपयोगत्रयं विनेत्यर्थः । इति गाथार्थः॥४५॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy