SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Shri Kailassagarsur Gyanmandi पडशीति- प्रकरणम्- टीकाद्वयोपेतम् ॥ ॥१५॥ -96 - संख्येयगुणम् । एवमन्तर्मुहर्तमात्रेणानन्तानुबन्धिनः साकल्येनोपशमयति । अन्ये पुनराहुः-नैवानन्तानुबन्धिनामुपश- मना भवति, किन्तु विसंयोजनैव, सा पुनरेवम्-इहाविरतादयः क्षायोपशमिकसम्यग्दृष्टयश्चातुर्गतिका अपि । तद्यथानारका देवा अविरतसम्यग्दृष्टयः, तिर्यञ्चोऽविरतसम्यग्दृष्टयो देशविरता वा, मनुजा अविरतसम्यग्दृष्टयो देवाविरता सर्वपिरता वा यथासंभवं विशुद्धिपरिणामेन परिणममाना अनन्तानुबन्धिनां विसंयोजनार्थ यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति । तत्र यथावृत्तमपूर्व च प्राग्वत् । अनिवृत्तिकरणं पुनः प्राप्तः सन् अनन्तानुवन्धिनां स्थितिमुहलनासंक्रमेणोद्वलयन् तावदुद्धलयति यावत्पल्मोपमासंख्येयभागमाचं स्थितम् । तदपि च बध्यमानासु मोहनीयप्रकृतिषु परिणमयति प्रथमसमये स्तोकम, द्वितीयासमोऽसंख्येयगुणम् । एवं यावश्चरमसमये आवलिकागतं मुक्त्वा शेष सर्व संक्रमण द्विचरमसमयपरिणमितादसंख्येयगुणं परिणमयति । आवलिकागतं पुनः स्विबुकसंक्रमेण घेद्यमानासु प्रकृतिषु संक्रमयति । मणिता असम्तानुवन्धिना विलंयोखना । साम्बतं दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्वस्योपशमको द्विधा, मिण्याठि झायोपामिकसम्यादृष्टिमाइसरयोस्तु योरपि क्षायोपशमिकसम्यग्दृष्टिरेव । तत्र मिथ्यादृष्टेमिथ्यात्वोपशमना यथा कर्मप्रकृतिसंग्राहण्याम् । इह तुमब्यगौरवभयानोच्यते । क्षायोपशमिकसम्यग्दृष्टदर्शनधिकोपशमनाविधिः पुनरयम्इह शायोपशमिकसमाद्यमियो वर्तमानः समन्तर्मुहुर्तमात्रेण दर्शनत्रिकमुपशमयति । उपशमयतश्च करणत्रिकविधिः पूर्ववत्तावद्वक्तव्याबद्रनिविकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वन्तरकरणम् । अन्तरकरणं च कुर्वन् वेदकसम्यक्त्वस्य स्थितिमन्तहर्तमान स्थापयति । मिथ्यात्वमिश्रयोश्चावलिकामात्राम् । उत्कीर्यमाणं च दलिक बयाणा - ॥३४॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy