________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीति-स्थितम् । इह तु ग्रन्थे मतान्तरमाश्रित्यौपशमिकसम्यक्त्वे जीवस्थानकव्यमुक्तम्। इति गाथार्थः ॥२२॥ टीकाद्वयोप्रकरणम्- | साम्प्रतं दशसु स्थानेषु लाघवार्थमेव पर्याप्ससंज्ञिरूपमेकजीवस्थानकं चक्षुर्दर्शने च सविकल्पजीवस्थान- पेतम् ॥
कानि निरूपयन्नाह॥१४॥
| (मल०) मतौ श्रुते अवधिद्विके इति-अवधिज्ञाने अवधिदर्शने च तथा विभङ्गज्ञाने पालेश्यायां शुक्ललेश्यायां 'त्रिषु च सम्यक्त्वेषु' क्षायोपशमिकक्षायिकौपशमिकेषु संजिनि च प्रत्येकं द्वे द्वे जीवस्थानके पर्याप्तापर्याप्तसंज्ञिलक्षणे भवतः न शेषाणि, तेषु मिथ्यात्वादिकारणतो मतिज्ञानादीनामसंभवात् । अत एव च. हेतोरिहापर्याप्तकः करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, तस्य मिथ्यादृष्टित्वोदिति। आह क्षायिकक्षायोपशमिकौपशमिकेधु कथं संज्ञी अपर्याप्तको लभ्यते ?, उच्यते, इह कश्चित् पूर्वबद्धायुष्कः क्षपकश्रेणिमारभ्यानन्तानुबन्ध्यादिसप्तकक्षयं कृत्वासायिकसम्यक्त्वमुत्पाद्य यदा गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यते तदाऽसौ अपर्याप्तकः क्षायिकसम्यक्त्वे प्राप्यते । क्षायोपशमिकसम्यक्त्वयुक्तश्च देवादिभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थङ्करादिरपर्याप्तकः सुप्रतीत एव । औपशमिकसम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुरस्य द्रष्टव्यम् । इह केचिदपर्याप्तावस्थायामौपशमिकं सम्यक्त्वं नेच्छन्ति । तथा च ते आहुःन तावदस्यामेवापर्याप्तावस्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधविशुद्ध्यभावात् । अथैतत्तदानीं मोत्पादि यत्तु पारभविकं तद्भव
२४॥ केन विनिवार्यत इतिमन्येथाः, तदपि न युक्तम् , यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवामोति स १ इतोऽग्रे–'व्यवहारनय-' इत्यधिकः पाठः । २ इतः परम्-"दशुभलेश्याकत्वादसंज्ञित्वाचेति" इत्येतत्पाठः कचित्पुस्तकेऽधिको लभ्यते।।
TECREAA5%25ACK
NAGARIAAR-
CA
For Private And Personal Use Only