SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम्॥१३३॥ -CA तदेवं जीवस्थानकेषु गुणस्थानकाद्यभिधाय साम्प्रतं मार्गणास्थानेषु जीवस्थानकादि विवक्षुस्तान्येव तावनिर्दिशन्नाह- टीकाद्वयोएत्तो गइ १ इंदिय २ काय ३ जोय ४ वेए ५ कसाय ६णाणेसु। पेतम् ॥ संजम ८ देसण ९ लेसा १० भव ११ सम्मे १२ सन्नि १३ आहारे १४ ॥ १२॥ (हारि०) व्याख्या-इता' जीवस्थानविचारानन्तरं मार्गणास्थानान्युच्यन्त इति शेषःसान्येवाह'गतीन्द्रियकाययोगवेदे' इति समाहारबन्दः । 'कषायज्ञामेषु' अत्रेतरेतरबन्छः । संचमदर्शनलेश्यामव्यसम्यक्त्वे' इत्यत्रापि समाहारबन्दः। 'संज्ञा(ज्या) हारे' इत्यत्रापि स एव । इति गाथार्थः॥ १२॥ इति मूलभेदापेक्षया. मार्गणास्थानानि चतुर्दश १४, उत्तरभेदापेक्षया तु विषष्टिः, तत्प्रतिपादनाय गाथापश्चकमाहPI (मल०) 'इतः' जीवस्थानकेषु गुणस्थानकायभिधानादनन्तरं मार्गणास्थानकेषु जीवस्वानाणुच्यत इति शेषः। तानि च मार्गणास्थानान्यमूनि-'गई' इत्यादि । तत्र गम्यते तथाविधकर्मसपिवैजविः पाण्यते गतिारकत्वादिपर्यायपहै रिणतिः, सा च चतुर्धा-नरकगतिः १ तिर्यग्गतिः २ मनुष्यगतिः ३ देवमतिश्च ४ । ईदिय' इति इन्दमादिन्द्र लामा ज्ञानेश्वर्ययोगात्तस्येदमिन्द्रियम् , तच्च स्पर्शन १ रसन २ प्राण ३ 'चक्षुः ४ श्रीच ५ भेदात्पश्चधाइन्द्रियग्रहणेन च तदुपलक्षिता एकेन्द्रियद्वीन्द्रियादयो गृह्यन्ते, तेम्वेवाग्रे जीवस्थानकादीनां चिन्तयिष्यमाणत्वात् । 'काय' इतिबीयता ॥१७॥ इति कायः, “चित्युपसमाधानावासदेहे.कश्चादेः" इति घञ्पत्ययः, कारस्य च ककार, सच पोढा-पृथिवी अप्रते For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy