________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धस्वामित्वम्
॥१०९॥
AISALCONSES
|न्मिश्रलक्षणयोगद्वये बन्धो यथा प्रमत्तस्येति षष्ठीसप्तम्योरथै प्रत्यभेदाद्यथा प्रमत्ते प्रमत्तगुणस्थानके बन्धशब्दस्य वक्ष्य- सटीकम् । माणस्यात्रापि योजनादेवं संबन्धः। साम्प्रतं कामेणकाययोगे बन्धमाह-'कम्मणे बंधो आउतिर्ग' इत्यादि, आयुखिकं| तिर्यडूनरामरायुष्कलक्षणम् । नरकत्रिकं प्रागुक्तम् । 'आहारय' इति सूचकत्वात्सूत्रस्याहारकशरीरतदङ्गोपाङ्गलक्षणं द्वयं ।। ग्राह्यं, इत्यष्टावोघबन्धाद्विशत्युत्तरशतलक्षणाद्वर्जयित्वा शेषस्य द्वादशोत्तरशतस्य ११२ सामान्येन कार्मणकाययोगे बन्धः। इति गाथार्थः॥ ३२॥ तथा-सुरद्विक २ तीर्थकर १ वैक्रियद्विकानि २ पूर्वोक्कानि, तत्पुरुषगर्भकृतद्वन्द्वसमासानि कर्मा-1 णीति शेषः, अनन्तरोक्तसामान्यबन्धद्वादशोत्तरशतमध्यान्मुक्त्वा शेषं सप्तोत्तरशतं १०७ कार्मणकाययोगे मिथ्यादृशो बन्नन्ति । तथा नरकत्रिकहीनाः षोडश प्रकृतीरिति शेषः, अनन्तरोक्तसप्तोत्तरशतमध्यावर्जयित्वा शेषां चतुर्नवतिं ९४| सासादनसम्यग्दृष्टयः 'कम्मे' इति कार्मणकाययोगे बध्नन्तीति प्रोकनेन संबन्ध इति । 'कम्मणे बंधो' इति प्राक्तनगाथाया अनुवर्तमान कार्मणकाययोगे यत् पुनरिहोक्तम् 'कम्मे' इति तद्गुणस्थानकयोजनार्थमिति न दोषः। इति गाथार्थः॥३२॥ तथा तिर्यगायुरूनां 'पणवीस' इति विभक्तिलोपात्पञ्चविंशतिमनन्तरोक्तचतुर्नवतेमध्यान्मुक्त्वा शेषां सप्ततिं सुरद्विक-10 वैक्रियद्विकयुक्ता तीर्थकरेण च 'सम' सार्द्ध पञ्चसप्ततिमित्यर्थः, अयता अविरतसम्यग्दृष्टयः कार्मणकाययोगे बनन्तीति || ७५ पूर्वेण संबन्धः । अयं च कार्मणकाययोगो विग्रहगतौ गच्छतो जीवस्यानाहारकस्यैतद्गुणस्थानकत्रयोपेतस्य लभ्यते ।
॥ १२॥ तथाहि-"मिच्छे सासाणे वा, अविरयसम्मम्मि अहव गहियम्मि । जंति जिया परलोए, सेसेक्कारसगुणे मोतुं ॥१॥" तथा 'सजोगि सायं समुग्घाए' इति विभक्तिलोपात्सयोगिनस्त्रयोदशगुणस्थानवर्तिनः समुद्धाते केवलिसमुद्धाते तृतीयचतुर्थ
---%AARA-24
For Private And Personal Use Only