SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐRIORRORRC तेषु तु यो विशेषस्तमाहजातीसं बारस उदए, केवलिणो मेलणं च काऊण। सायासायंच तहा, मणुयाउं अवणियं किच्चा ॥१०॥ . त्रिंशत् द्वादश च यथासंख्यं प्रकृतय उदयव्यवच्छेदमाश्रित्य, केषाम् ? इत्याह-केवलिना सयोगिनामयोगिनां च। ततश्च तासां त्रिंशतो द्वादशानां च प्रकृतीनां मीलनं कृत्वो द्विचत्वारिंशति जातायां सातमसातं च तथा मनुष्यायुरित्येतत् प्रकृतित्रयमपनीतं कृत्वा ॥४०॥ ततः| सेसं इगुयालीस, जोगिंमि उदीरणा य बोद्धव्वा । अवणीय तिन्नि पयर्डी, पमत्त उदयंमि पक्खित्ता॥४१॥ शेषमपनीतस्य किं भवति ? पक्रोनचत्वारिंशत् प्रकृतयः, तासां सयोगिगुणस्थाने उदीरणा बोद्धव्या । अपनीय तिस्रः प्रकृतीप्रमत्तयतेरुदये व्यवच्छिन्नस्य प्रकृतिपञ्चकस्य संबन्धिनि प्रक्षिप्ताः । सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा भवति, नान्येन, इत्युत्तरेषु तदुदीरणाया अभावः ॥४१॥ ततश्च किं भवतितह चेव अट्ट पयडी, पमत्तविरए उदीरणा होइ। नत्थित्ति अजोगिजिणे, उदीरणा होइ नायबा ॥४॥ ॥ उदीरणा सम्मत्ता ॥ तथा चैवं सत्यष्टानां प्रकृतीनां प्रमत्तविरते व्यवच्छेदमधिकृत्योदीरणा भवति, अष्टानामुदीरणाव्यवच्छेदो भवती CHECREE For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy