________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐRIORRORRC
तेषु तु यो विशेषस्तमाहजातीसं बारस उदए, केवलिणो मेलणं च काऊण। सायासायंच तहा, मणुयाउं अवणियं किच्चा ॥१०॥
. त्रिंशत् द्वादश च यथासंख्यं प्रकृतय उदयव्यवच्छेदमाश्रित्य, केषाम् ? इत्याह-केवलिना सयोगिनामयोगिनां च। ततश्च तासां त्रिंशतो द्वादशानां च प्रकृतीनां मीलनं कृत्वो द्विचत्वारिंशति जातायां सातमसातं च तथा मनुष्यायुरित्येतत् प्रकृतित्रयमपनीतं कृत्वा ॥४०॥
ततः| सेसं इगुयालीस, जोगिंमि उदीरणा य बोद्धव्वा । अवणीय तिन्नि पयर्डी, पमत्त उदयंमि पक्खित्ता॥४१॥
शेषमपनीतस्य किं भवति ? पक्रोनचत्वारिंशत् प्रकृतयः, तासां सयोगिगुणस्थाने उदीरणा बोद्धव्या । अपनीय तिस्रः प्रकृतीप्रमत्तयतेरुदये व्यवच्छिन्नस्य प्रकृतिपञ्चकस्य संबन्धिनि प्रक्षिप्ताः । सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा भवति, नान्येन, इत्युत्तरेषु तदुदीरणाया अभावः ॥४१॥
ततश्च किं भवतितह चेव अट्ट पयडी, पमत्तविरए उदीरणा होइ। नत्थित्ति अजोगिजिणे, उदीरणा होइ नायबा ॥४॥
॥ उदीरणा सम्मत्ता ॥ तथा चैवं सत्यष्टानां प्रकृतीनां प्रमत्तविरते व्यवच्छेदमधिकृत्योदीरणा भवति, अष्टानामुदीरणाव्यवच्छेदो भवती
CHECREE
For Private And Personal Use Only