SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir -कर्मस्तवः ९४॥ USAHA XSARA सुस्वरदुःस्वरनाम्नोस्तु भाषापुद्गलविपाकित्वाद्वाग्योगिनामेवोदयः, शेषाणां शरीरपुद्गलविपाकित्वात्काययोगिनामेव । तेनाली सूस्वरः हि योगेन तत्पुद्गलग्रहणपरिणामालम्बनानि, ततस्तेषु गृहीतेषु पुद्गलेष्वतेषां कर्मणां स्वस्वविपाकेनोदयो भवति, तेनायोगिनि योगाभावात्तदुदयाभावः ॥ ३४ ॥ ३५ ॥ ३६॥ अन्नयरवेयणीयं, मणुयाऊ मणुयगइ य बोद्धवा । पंचिंदियजाई वि य,तस सुभगाएज पजत्तं ॥३७॥ बायर जसकित्तीवि य, तित्थयर उच्चगोययं चेव।एया बारस पयडी, अजोगिचरिमंमि वोच्छिन्ना॥३॥ ॥ उदओ सम्मत्तो॥ गाथाद्वयम् ॥ "अन्यतरवेदनीय' सातमसातं वा, यदुदयावस्थ मनुष्यायुः मनुष्यगतिः पश्चेन्द्रियजातिः वसं सुभग 8 आदेयं पर्याप्त बादरं यशःकीर्तिः तीर्थकर उच्चैर्गोत्रम् , इत्येता द्वादश प्रकृतयो भवस्थायोगिचरमसमये व्यवच्छिन्ना उदयमाश्रित्य क्षयादुत्तरत्रोदयाभावः ॥ ३७॥ ३८ ॥ इत्युदयाधिकारः॥ इदानीं कास्ताः पश्चनवायाः कर्मप्रकृतयो यासां गुणस्थानेषूदीरणाव्यवच्छेदः इत्येतदतिदेशद्वारेणाहउदयस्सुदीरणाए, सामित्ताओ न विजइ विसेसो। मोत्तूण तिन्नि ठाणे, पमत्त जोगी अजोगीय ॥३९॥ | उदयस्योदीरणस्य च इत्यनयोरभिहितलक्षणयोः 'स्वामित्वात्' स्वामित्वमाश्रित्य, कर्मप्रकृतीनामिति गम्यते । न विद्यते 5 ॥२६॥ विशेषः संख्यान्यूनाधिकत्वकृतो भेदः । किमुक्तं भवति-यावतीनां प्रकृतीनां यो मिथ्यादृष्ट्यादिर्वेदयिता स तावतीनामुदीरयितापीति,अतिप्रसङ्गनिवृत्त्यर्थमपवादमाह-मुक्त्वा त्रीणि स्थानानि प्रमत्तयतिसयोग्ययोगिगुणस्थानकाख्यानीति ॥३९॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy