SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः टीकोपेतः। पूर्वार्द्धम् । नोकषायारणामत्वात्तेषु तदुदयाभाव वेयतिग कोहमा तह नोकसायछकं, अपुत्वकरणमि उदयवोच्छेओ। | पूर्वार्द्धम् । नोकपायषदस्य हास्यरत्यरतिशोकभयजुगुप्साख्यस्यापूर्वकरणे उदयव्यवच्छेदः । संक्लिष्टतरपरिणामवेद्यत्वादुत्तरेषां च विशुद्धतरपरिणामत्वात्तेषु तदुदयाभाव इति, उत्तरेष्वप्ययमुदयवव्यच्छेदो हेतुरनुसरणीयः॥ वेयतिग कोहमाणामायासंजलणमनियट्टी ॥३१॥ 'वेयतिग' इत्यादिपश्चार्द्धम् । वेदत्रिक स्त्रीवेदपुंवेदनपुंसकवेदाख्यम्, क्रोधमानमायाः संज्वलनास्त्रयः, इत्यस्य प्रकृतिषट्वस्यानिवृत्तिबादरसम्पराये उदयव्यवच्छेदः। तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयव्यवच्छेदः, ततः क्रमेण संज्वलनत्रयस्य, पुंसोऽप्येवम् , नवरं प्रथमं पुंवेदस्य, नपुंसकस्य तु प्रथमं नपुंसकवेदस्य ॥ ३१॥ संजलणलोभमेगं, सुहमकसायंमि उदयवोच्छेओ। पूर्वार्द्धम् । संज्वलनलोभस्यैकस्य सूक्ष्मकषाये उदयव्यवच्छेदः। तदुत्तरेष्वस्योदयाभावः, , उपशान्तत्वारक्षीणत्वाद्वा ॥ तह रिसहं नारायं, नारायं चेव उवसंते ॥ ३२॥ __ 'तह रिसह' इति पश्चार्द्धम् । ऋषभनाराचं द्वितीयं संहननं नाराचं तृतीयमित्यनयोरुपशान्तमोहे उदयव्यवच्छेदः। प्रथमसंहननेनैव क्षपकश्रेण्यारोहणात्क्षीणमोहादौ तदुदयाभावः । उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुह्यते ॥ ३२ ॥ निदा पयला य तहा,खीणदुचरिमंमि उदयवोच्छेओ।नाणंतरायदसगं,दंसण चत्तारिचरिमंमि ॥३३॥ ॥२५॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy