SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्व टीकोपेतः। ॥९ ॥ GARALAR सन्नारभते, तद्वन्धाद्धायामेव कश्चिदप्रमत्तो भूत्वा समापयति, न त्वप्रमत्त एवारभते । तदुत्तरेषु तद्वन्धासंभव एव, तेषा- मत्यन्तविशुद्धत्वात् ; आयुषश्च घोलनापरिणामेनैव बन्धात् ॥१७॥ निद्दापयला य तहा, अपुत्वपढमंमि बंधवोच्छेओ। देवदुगं पंचिंदिय-उरालवजं चउसरीरं ॥१८॥ समचउरं घेउविय-आहारय अंगुबंगनामं च। वण्णचउकंच तहा, अगुरुयलहुयं च चत्तारि ॥१९॥ तसचउपसत्थमेव य, विहायगइ थिरं सुभं च नायवं। सुहयं सुस्सरमेव य,आएजं चेव निमिणं चे ॥२०॥ तित्थयरमेव तीसं, अपुत्वछभाग बंधवोच्छेओ। हासरइभयदुगुंछा, अपुवचरमंमि वोच्छिन्ना ॥ २१ ॥ निद्देति गाथाचतुष्कं । अपूर्वकरणाद्भायाः सप्त भागाः क्रियन्ते। तत्र प्रथमे भागे निद्राप्रचलयोर्बन्धव्यवच्छेदः। तदुत्तरत्र तद्वन्धाध्यवसायस्थानाभावाद् ,उत्तरेष्वपि चायमेव हेतुरनुसरणीयः। 'देवदुर्ग' इति, देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिः |'उरालवज चउसरीरं'.इति, वैक्रिय आहारकं तैजसं कार्मणं, समचतुरस्रसंस्थानं वैक्रियाजोपाङ्गं आहारकाङ्गोपाङ्गम् 'वण्णचवंउकं च तहा' इति,वर्णो गन्धो रसः स्पर्शः, 'अगुरुयलहुयं च चत्तारि' इति,अगुरुलघु उपघातं पराघातं उच्छासनाम चेति, 'तुस चउ' इति, असं बादरं पर्याप्तकं प्रत्येकं, 'पसत्थमेव य विहायगई' इति, प्रशस्ता विहायोगतिः, स्थिरं शुभं च ज्ञातव्यम् , सुभगं सुस्वरं आदेयं निर्माणं तीर्थकरनाम च, इत्येतासां त्रिंशतः कर्मप्रकृतीनामपूर्वकरणस्य 'छब्भाग' इति, षष्ठे सप्तभागे बन्धव्यवच्छेदः । हास्यरतिभयजुगुप्साश्चतस्रः प्रकृतयोऽपूर्वकरणचरमे सप्तभागे बन्धं प्रतीत्य व्यव २ "सन्नारभ्य त-" इति वा पाठः ॥ ॥२२॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy