SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः ॥८९॥ RECORPOSECONDASHA थीणतिगं इत्थी विय,अण तिरिया तहेव तिरियदुर्ग। मज्झिम चउसंठाणं,मज्झिम चउ चेव संघयणं १३|टीकोपेतः। उज्जोयमप्पसत्था, विहायगइ दुभगं अणाएजं । दूसर नीयागोयं, सासणसम्ममि वोच्छिन्ना॥ १४ ॥ __ 'थीणतिगं' इति,निद्रानिद्रा१प्रचलाप्रचला २ स्त्यानगृद्धिः३ स्त्रीवेदः४'अण' इति, अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोभाः ८ तिर्यगायुष्क ९ 'तहेव तिरियदुर्ग' इति, तिर्यग्गतिनाम १०तिर्यग्गत्यानुपूर्वीनाम ११ मज्झिम चउ संठाणं, मज्झिम चउ चेव संघयणं' इति, प्रथमचरमवर्जानि मध्यमानि चत्वारि चत्वारि संस्थानसंहननानि । तानि चामूनिन्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुनसंस्थानं ऋषभनाराचसंहननं नाराचसंहननं अर्द्धनाराचसंहननं कीलिकासंहननं चेति,उद्द्योतनाम अप्रशस्तविहायोगतिः दुर्भगं अनादेयं दुःस्वर नीचैर्गोत्रम् ,इत्येताः पञ्चविंशतिःकर्मप्रकृतयो बन्धं प्रतीत्य सासादनसम्यग्दृष्टौ व्यवच्छिन्नाः। अनन्तानुबन्ध्युदयप्रत्ययत्वादेतद्वन्धस्य तदभावादुत्तरेष्विति ॥१३॥१४॥ बीयकसायचउक्वं, मणुयाउं मणुयदुंग य ओरालं । तस्स य अंगोवंगं, संघयणाई अविरयंमि ॥१५॥ 'बीयकसायचउक्कं' इत्यप्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः मनुष्यायुष्कं 'मणुयदुग य' इति, मनुष्यगतिर्मनुष्यगत्यानुपूर्वी, औदारिकशरीरं 'तस्स य अंगोवंग' इति,औदारिकाङ्गोपाङ्गं 'संघयणाई' इति, संहननानामादिप्रकृतिवज्रर्षभनाराचसंहननम्, इत्येता दश प्रकृतयोऽविरतसम्यग्दृष्टौ व्यवच्छिन्ना इति वर्तते । बन्धं प्रतीत्येति च प्रकरणाद्गम्यते । तत्र द्वितीयकषायचतुष्कं तदुदयाभावान्न बध्नाति देशविरतादिः । कषाया घनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, "जे वेयइ ते बंधति" इतिवचनात् । अनन्तानुबन्धिनस्तु चतुर्विंशतिमोहसत्कर्माऽनन्तवियोजको मिथ्यात्वं For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy