________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
पाक:
।.५३ ॥
उक्ता विधाऽपि विहायोगतिः साम्प्रतं सादिदशकसंज्ञामाह
टीकाद्वयो(पारमा०) यस्य कर्मण उदयाज्जीवो, मनस इष्टा मनइष्टा, न मनइष्टा अमनइष्टा अशुभेत्यर्थः, तया गत्या गच्छति
पेतः॥ साऽशुभा विहायोगतिः, सा तूष्ट्रादीनां आदिशब्दात्खरादीनां भवेत् । इति गाथार्थः ॥ १२९ ।।
सम्प्रति सादिदशकमाहूतस बायर पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सूसर आइज्ज जसं, तसाइदसगं इमं होइ ॥ १३०॥
व्याख्या-असनाम, नामशब्दस्य प्रत्येकं-संबन्धा, बादरं पर्याप्त प्रत्येकं स्थिरं शुभं च सुभगं च सुखरआदेययशः । ब्रसादिदशकं 'इदं' उक्तलक्षणं "भवति' ज्ञातव्यम् । इति गाथाथैः॥ १३०॥
. सादिदशक एवापान्तरसंज्ञायमाह(पारमा०) वसं १ बादरं २ पर्याप्तं प्रत्येकं ४ स्थिरं ५ शुभं च ६ सुभगं च ७ सुस्वरं ८ आदेयं ९ 'जसं' इति यश:| कीर्तिः १०। सादिदशकमिदं नामग्राहोपदर्शितं भवति । इति गाथार्थः ॥ १३०॥
सादिदशकस्यैव संज्ञाद्वयविभागमाहआइम्मि तसचउकं, थिराइछक्कं तु उवरिमं होइ। थावरदसगं अहुणा, थावरसुहुमं अपजत्तं ॥ १३१ ॥ १ व्याख्याकारेण तु “पावरसहुसं च साहारं ॥ १३१ ॥ तह होइ अपज्जत्तं" इति पाठानुसारेण व्याख्यातम् , परमेनं पाठं परमा
18॥५३॥ नन्दसूरयस्तु अपपाठतया व्याख्यान्ति ॥
RANAGAR
For Private And Personal Use Only